28.6 C
Gujarat
रविवार, अप्रैल 20, 2025

विष्णोः प्रातःस्मरण स्तोत्रम्

Post Date:

विष्णोः प्रातःस्मरणस्तोत्रम् (ब्रह्मानन्दविरचितम्) Vishnu Pratah Smarana Stotram Lyrics

प्रातः स्मरामि फणिराजतनौ शयानं
नागामरासुरनरादिजगन्निदानम् ।
वेदैः सहागमगणैरुपगीयमानं
कान्तारकेतनवतां परमं निधानम् ॥१॥

प्रातर्भजामि भवसागरवारिपारं
देवर्षिसिद्धनिवहैर्विहितोपहारम् ।
संतृप्तदानवकदम्बमदापहारं
सौन्दर्यराशि जलराशिसुताविहारम् ॥२॥

प्रातर्नमामि शरदम्बरकान्तिकान्तं
पादारविन्दमकरन्दजुषां भवान्तम् ।
नानावतारहृतभूमिभरं कृतान्तं
पाथोजकम्बुरथपादकरं प्रशान्तम् ॥३॥

श्लोकत्रयमिदं पुण्यं ब्रह्मानन्देनकीर्तितम् ।
यः पठेत्प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥४॥

Share post:

Subscribe

Popular

More like this
Related

सूर्य आरती

Surya Dev Aarti सूर्य आरती हिंदू धर्म में सूर्य देव...

विघ्ननिवारकं सिद्धिविनायक स्तोत्रम्

Vighna Nivarakam Siddhivinayaka Stotramविघ्ननिवारकं सिद्धिविनायक स्तोत्रम् भगवान गणेश को...

गौरिकृतं हेरम्ब स्तोत्रम्

Gauri Kritam Heramba Stotram गौरिकृतं हेरम्ब स्तोत्रम् भगवान गणेश को...

मनु स्मृति

Manu Smritiमनु स्मृति, जिसे मनुस्मृति या मानव धर्मशास्त्र भी...