35.5 C
Gujarat
बुधवार, अक्टूबर 16, 2024

श्री गणपति द्वादशनाम स्तोत्रम् Ganesha Dwadasa Nama Stotram

Post Date:

श्री गणपति द्वादशनाम स्तोत्रम् Ganesha Dwadasa Nama Stotram

गणेश जी के बारह नाम ( पद्मपुराण )

ॐ गणपतिर्विघ्नराजो लंबतुण्डो गजाननः
द्वैमातुरश्च हेरंब एकदंतो गणाधिपः
विनायकश्चारुकर्णः पशुपालो भवात्मजः ॥१॥

द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ।
विश्वं तस्य भवेद्वश्यं नच विघ्नं भवेत् क्वचित् ॥२॥

महाप्रेताः शमं यान्ति पीड्यते व्याधिभिर्न च ।
सर्वपापाद्विनिर्मुक्तोह्यक्षयं स्वर्गमश्नुते ॥३॥

 

ॐ गणपति,विघ्नराज,लंबतुण्ड,गजानन,द्वैमातुर, हेरम्ब,एकदन्त,गणाधिप,विनायक,चारूकर्ण,पशुपाल,भवात्मज,

Share post:

Subscribe

Popular

More like this
Related

गणाध्यक्ष स्तोत्रं Ganaadhyaksha Stotram

ईक्ष्वाकुकृत गणाध्यक्ष स्तोत्रं - भरद्वाज उवाच  Ikshvakukrita Ganaadhyaksha Stotram कथं...

शंकरादिकृतं गजाननस्तोत्रम् Shankaraadi Kritam Gajanan Stotram

शंकरादिकृतं गजाननस्तोत्रम् - देवा ऊचुः  Shankaraadi Kritam Gajanan Stotram गजाननाय...

गजानन स्तोत्र देवर्षय ऊचुः Gajanan Stotra

गजानन स्तोत्र - देवर्षय ऊचुः Gajanan Stotraगजानन स्तोत्र: देवर्षय...

सर्वेष्टप्रदं गजानन स्तोत्रम् Sarveshtapradam Gajanan Stotram

सर्वेष्टप्रदं गजानन स्तोत्रम् Sarveshtapradam Gajanan Stotram https://youtu.be/9JXvmdfYc5o?si=5DOB6JxdurjJ-Ktk कपिल उवाच ।नमस्ते विघ्नराजाय...
error: Content is protected !!