Pralaya Payodhi Jale – Dashavatara Stotram
pralaya-payodhi-jale dhṛtavān asi vedaḿ
vihita-vahitra-caritram akhedam
keśava dhṛta-mīna-śarīra jaya jagadīśa hare
kṣitir iha vipulatare tiṣṭhati tava pṛṣṭhe
dharaṇi-dhāraṇa-kiṇa-cakra-gariṣṭhe
keśava dhṛta-kūrma-śarīra jaya jagadīśa hare
vasati daśana-śikhare dharaṇī tava lagnā
śaśini kalańka-kaleva nimagnā
keśava dhṛta-śūkara-rūpa jaya jagadīśa hare
tava kara-kamala-vare nakham adbhuta-śṛńgaḿ
dalita-hiraṇyakaśipu-tanu-bhṛńgam
keśava dhṛta-narahari-rūpa jaya jagadīśa hare
chalayasi vikramaṇe balim adbhuta-vāmana
pada-nakha-nīra-janita-jana-pāvana
keśava dhṛta-vāmana-rūpa jaya jagadīśa hare
kṣatriya-rudhira-maye jagad-apagata-pāpam
snapayasi payasi śamita-bhava-tāpam
keśava dhṛta-bhṛgupati-rūpa jaya jagadiśa hare
vitarasi dikṣu raṇe dik-pati-kamanīyaḿ
daśa-mukha-mauli-balim ramaṇīyam
keśava dhṛta-rāma-śarīra jaya jagadiśa hare
vahasi vapuṣi viśade vasanaḿ jaladābhaḿ
hala-hati-bhīti-milita-yamunābham
keśava dhṛta-haladhara-rūpa jaya jagadiśa hare
nindasi yajña-vidher ahaha śruti-jātaḿ
sadaya-hṛdaya darśita-paśu-ghātam
keśava dhṛta-buddha-śarīra jaya jagadīśa hare
mleccha-nivaha-nidhane kalayasi karavālaḿ
dhūmaketum iva kim api karālam
keśava dhṛta-kalki-śarīra jaya jagadīśa hare
śrī-jayedeva-kaver idam uditam udāraḿ
śṛṇu sukha-daḿ śubha-daḿ bhava-sāram
keśava dhṛta-daśa-vidha-rūpa jaya jagadīśa hare
vedān uddharate jaganti vahate bhū-golam udbibhrate
daityaḿ dārayate baliḿ chalayate kṣatra-kṣayaḿ kurvate
paulastyaḿ jayate halaḿ kalayate kāruṇyam ātanvate
mlecchān mūrchayate daśakṛti-kṛte kṛṣṇāya tubhyaḿ namaḥ
.