26.7 C
Gujarat
Thursday, April 3, 2025

Baglamukhi Kavach

Post Date:

Baglamukhi Kavach in English

Kailāsācalamadhyagaṁ Puravahaṁ Śāntaṁ Trinētraṁ Śivaṁ
Vāmasthā Kavacaṁ Praṇamya Girijā Bhūtipradaṁ Pr̥cchati |
Dēvī Śrībagalāmukhī Ripukulāraṇyāgnirūpā Ca Yā
Tasyāścāpavimukta Mantrasahitaṁ Prītyā:’dhunā Brūhi Mām || 1 ||

Śrīśaṅkara Uvāca |
Dēvī Śrībhavavallabhē Śr̥ṇu Mahāmantraṁ Vibhūtipradaṁ
Dēvyā Varmayutaṁ Samastasukhadaṁ Sāmrājyadaṁ Muktidam |
Tāraṁ Rudravadhūṁ Viriñcimahilā Viṣṇupriyā Kāmayu-
-kkāntē Śrībagalānanē Mama Ripūnnāśāya Yugmantviti || 2 ||

Aiśvaryāṇi Padaṁ Ca Dēhi Yugalaṁ Śīghraṁ Manōvāñchitaṁ
Kāryaṁ Sādhaya Yugmayukchivavadhū Vahnipriyāntō Manuḥ |
Kaṁsārēstanayaṁ Ca Bījamaparāśaktiśca Vāṇī Tathā
Kīlaṁ Śrīmiti Bhairavarṣisahitaṁ Chandō Virāṭ Samyutam || 3 ||

Svēṣṭārthasya Parasya Vētti Nitarāṁ Kāryasya Samprāptayē
Nānāsādhyamahāgadasya Niyatannāśāya Vīryāptayē |
Dhyātvā Śrībagalānanāmanuvaraṁ Japtvā Sahasrākhyakaṁ
Dīrghaiḥ Ṣaṭkayutaiśca Rudramahilābījairvinyāsyāṅgakē || 4 ||

Dhyānam |
Sauvarṇāsanasaṁsthitāṁ Trinayanāṁ Pītāṁśukōlāsinīṁ
Hēmābhāṅgaruciṁ Śaśāṅkamukuṭāṁ Srakcampakasragyutām |
Hastairmadgarapāśabaddharasanāṁ Sambibhratīṁ Bhūṣaṇa-
-vyāptāṅgīṁ Bagalāmukhīṁ Trijagatāṁ Saṁstambhinīṁ Cintayē || 5 ||

Aiśvaryāṇi Padaṁ Ca Dēhi Yugalaṁ Śīghraṁ Manōvāñchitaṁ
Kāryaṁ Sādhaya Yugmayukchivavadhū Vahnipriyāntō Manuḥ |
Kaṁsārēstanayaṁ Ca Bījamaparāśaktiśca Vāṇī Tathā
Kīlaṁ Śrīmiti Bhairavarṣisahitaṁ Chandō Virāṭ Samyutam || 3 ||

Svēṣṭārthasya Parasya Vētti Nitarāṁ Kāryasya Samprāptayē
Nānāsādhyamahāgadasya Niyatannāśāya Vīryāptayē |
Dhyātvā Śrībagalānanāmanuvaraṁ Japtvā Sahasrākhyakaṁ
Dīrghaiḥ Ṣaṭkayutaiśca Rudramahilābījairvinyāsyāṅgakē || 4 ||

Dhyānam |
Sauvarṇāsanasaṁsthitāṁ Trinayanāṁ Pītāṁśukōlāsinīṁ
Hēmābhāṅgaruciṁ Śaśāṅkamukuṭāṁ Srakcampakasragyutām |
Hastairmadgarapāśabaddharasanāṁ Sambibhratīṁ Bhūṣaṇa-
-vyāptāṅgīṁ Bagalāmukhīṁ Trijagatāṁ Saṁstambhinīṁ Cintayē || 5 ||

Aṅganyāsaḥ |
Ōṁ Hrāṁ Hr̥dayāya Namaḥ |
Ōṁ Hrīṁ Śirasē Svāhā |
Ōṁ Hrūṁ Śikhāyai Vaṣaṭ |
Ōṁ Hraiṁ Kavacāya Hum |
Ōṁ Hrauṁ Nētratrayāya Vauṣaṭ |
Ōṁ Hraḥ Astrāya Phaṭ |
Bhūrbhuvassuvarōmiti Digbandhaḥ |

Mantrōddhāraḥ |
Ōṁ Hrīṁ Aiṁ Śrīṁ Klīṁ Śrībagalānanē Mama Ripūnnāśaya Nāśaya Mamaiśvaryāṇi Dēhi Dēhi Śīghraṁ Manōvāñchitakāryaṁ Sādhayaḥ Sādhayaḥ Hrīṁ Svāhā |

Kavacam |
Śirō Mē Pātu Ōṁ Hrīṁ Aiṁ Śrīṁ Klīṁ Pātu Lalāṭakam |
Sambōdhanapadaṁ Pātu Nētrē Śrībagalānanē || 1 ||

Śrutau Mama Ripuṁ Pātu Nāsikānnāśaya Dvayam |
Pātu Gaṇḍau Sadā Māmaiśvaryāṇyaṁ Taṁ Tu Mastakam || 2 ||

Dēhi Dvandvaṁ Sadā Jihvāṁ Pātu Śīghraṁ Vacō Mama |
Kaṇṭhadēśaṁ Manaḥ Pātu Vāñchitaṁ Bāhumūlakam || 3 ||

Kāryaṁ Sādhaya Dvandvantu Karau Pātu Sadā Mama |
Māyāyuktā Tathā Svāhā Hr̥dayaṁ Pātu Sarvadā || 4 ||

Aṣṭādhikacatvāriṁśaddaṇḍāḍhyā Bagalāmukhī |
Rakṣāṁ Karōtu Sarvatra Gr̥hē:’raṇyē Sadā Mama || 5 ||

Brahmāstrākhyō Manuḥ Pātu Sarvāṅgē Sarvasandhiṣu |
Mantrarājaḥ Sadā Rakṣāṁ Karōtu Mama Sarvadā || 6 ||

Ōṁ Hrīṁ Pātu Nābhidēśaṁ Kaṭiṁ Mē Bagalā:’vatu |
Mukhī Varṇadvayaṁ Pātu Liṅgaṁ Mē Muṣkayugmakam || 7 ||

Jānunī Sarvaduṣṭānāṁ Pātu Mē Varṇapañcakam |
Vācaṁ Mukhaṁ Tathā Padaṁ Ṣaḍvarṇā Paramēśvarī || 8 ||

Jaṅghāyugmē Sadā Pātu Bagalā Ripumōhinī |
Stambhayēti Padaṁ Pr̥ṣṭhaṁ Pātu Varṇatrayaṁ Mama || 9 ||

Jihvāṁ Varṇadvayaṁ Pātu Gulphau Mē Kīlayēti Ca |
Pādōrdhvaṁ Sarvadā Pātu Buddhiṁ Pādatalē Mama || 10 ||

Vināśaya Padaṁ Pātu Pādāṅgulyōrnakhāni Mē |
Hrīṁ Bījaṁ Sarvadā Pātu Buddhīndriyavacāṁsi Mē || 11 ||

Sarvāṅgaṁ Praṇavaḥ Pātu Svāhā Rōmāṇi Mē:’vatu |
Brāhmī Pūrvadalē Pātu Cāgnēyāṁ Viṣṇuvallabhā || 12 ||

Māhēśī Dakṣiṇē Pātu Cāmuṇḍā Rākṣasē:’vatu |
Kaumārī Paścimē Pātu Vāyavyē Cāparājitā || 13 ||

Vārāhī Cōttarē Pātu Nārasiṁhī Śivē:’vatu |
Ūrdhvaṁ Pātu Mahālakṣmīḥ Pātālē Śāradā:’vatu || 14 ||

Ityaṣṭau Śaktayaḥ Pāntu Sāyudhāśca Savāhanāḥ |
Rājadvārē Mahādurgē Pātu Māṁ Gaṇanāyakaḥ || 15 ||

Śmaśānē Jalamadhyē Ca Bhairavaśca Sadā:’vatu |
Dvibhujā Raktavasanāḥ Sarvābharaṇabhūṣitāḥ || 16 ||

Yōginyaḥ Sarvadā Pātu Mahāraṇyē Sadā Mama |
Iti Tē Kathitaṁ Dēvi Kavacaṁ Paramādbhutam || 17 ||

Śrīviśvavijayannāma Kīrtiśrīvijayapradam |
Aputrō Labhatē Putraṁ Dhīraṁ Śūraṁ Śatāyuṣam || 18 ||

Nirdhanō Dhanamāpnōti Kavacasyāsya Pāṭhataḥ |
Japitvā Mantrarājaṁ Tu Dhyātvā Śrībagalāmukhīm || 19 ||

Paṭhēdidaṁ Hi Kavacaṁ Niśāyāṁ Niyamāttu Yaḥ |
Yadyatkāmayatē Kāmaṁ Sādhyāsādhyē Mahītalē || 20 ||

Tattatkāmamavāpnōti Saptarātrēṇa Śaṅkarī |
Guruṁ Dhyātvā Surāṁ Pītvā Rātrau Śaktisamanvitaḥ || 21 ||

Kavacaṁ Yaḥ Paṭhēddēvi Tasyā:’sādhyaṁ Na Kiñcana |
Yaṁ Dhyātvā Prajapēnmantraṁ Sahasraṁ Kavacaṁ Paṭhēt || 22 ||

Trirātrēṇa Vaśaṁ Yāti Mr̥tyuṁ Taṁ Nātra Saṁśayaḥ |
Likhitvā Pratimāṁ Śatrōḥ Satālēna Haridrayā || 23 ||

Likhitvā Hyadi Taṁ Nāma Taṁ Dhyātvā Prajapēnmanum |
Ēkaviṁśaddinaṁ Yāvatpratyahaṁ Ca Sahasrakam || 24 ||

Japtvā Paṭhēttu Kavacaṁ Caturviṁśativārakam |
Saṁstambhaṁ Jāyatē Śatrōrnātra Kāryā Vicāraṇā || 25 ||

Vivādē Vijayaṁ Tasya Saṅgrāmē Jayamāpnuyāt |
Śmaśānē Ca Bhayaṁ Nāsti Kavacasya Prabhāvataḥ || 26 ||

Navanītaṁ Cābhimantrya Strīṇāṁ Dadyānmahēśvari |
Vandhyāyāṁ Jāyatē Putrō Vidyābalasamanvitaḥ || 27 ||

Śmaśānāṅgāramādāya Bhaumē Rātrau Śanāvatha |
Pādōdakēna Spr̥ṣṭvā Ca Likhēllōhaśalākayā || 28 ||

Bhūmau Śatrōḥ Svarūpaṁ Ca Hr̥di Nāma Samālikhēt |
Hastaṁ Taddhr̥dayē Datvā Kavacaṁ Tithivārakam || 29 ||

Dhyātvā Japēnmantrarājaṁ Navarātraṁ Prayatnataḥ |
Mriyatē Jvaradāhēna Daśamē:’hni Na Saṁśayaḥ || 30 ||

Bhūrjapatrēṣvidaṁ Stōtramaṣṭagandhēna Saṁlikhēt |
Dhārayēddakṣiṇē Bāhau Nārī Vāmabhujē Tathā || 31 ||

Saṅgrāmē Jayamāpnōti Nārī Putravatī Bhavēt |
Brahmāstrādīni Śastrāṇi Naiva Kr̥ntanti Taṁ Janam || 32 ||

Sampūjya Kavacaṁ Nityaṁ Pūjāyāḥ Phalamālabhēt |
Br̥haspatisamō Vāpi Vibhavē Dhanadōpamaḥ || 33 ||

Kāmatulyaśca Nārīṇāṁ Śatrūṇāṁ Ca Yamōpamaḥ |
Kavitālaharī Tasya Bhavēdgaṅgāpravāhavat || 34 ||

Gadyapadyamayī Vāṇī Bhavēddēvīprasādataḥ |
Ēkādaśaśataṁ Yāvatpuraścaraṇamucyatē || 35 ||

Puraścaryāvihīnaṁ Tu Na Cēdaṁ Phaladāyakam |
Na Dēyaṁ Paraśiṣyēbhyō Duṣṭēbhyaśca Viśēṣataḥ || 36 ||

Dēyaṁ Śiṣyāya Bhaktāya Pañcatvaṁ Cā:’nyathāpnuyāt |
Idaṁ Kavacamajñātvā Bhajēdyō Bagalāmukhīm |
Śatakōṭi Japitvā Tu Tasya Siddhirna Jāyatē || 37 ||

Dārāḍhyō Manujōsya Lakṣajapataḥ Prāpnōti Siddhiṁ Parāṁ
Vidyāṁ Śrīvijayaṁ Tathā Suniyataṁ Dhīraṁ Ca Vīraṁ Varam |
Brahmāstrākhyamanuṁ Vilikhya Nitarāṁ Bhūrjēṣṭagandhēna Vai
Dhr̥tvā Rājapuraṁ Vrajanti Khalu Yē Dāsō:’sti Tēṣāṁ Nr̥paḥ || 38 ||

Iti Viśvasārōddhāratantrē Pārvatīśvarasaṁvādē Bagalāmukhīkavacaṁ Sampūrṇam |

पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Rigveda River

Rigveda RiverThe Rigveda, the oldest sacred text of Hinduism,...

Shani Kavacham

Shani KavachamShani Kavacham is a sacred hymn or stotra...

Rigveda Sanskrit

Rigveda Sanskrit PDFThe Rigveda (ऋग्वेद) is one of the...

Rigveda Suktas

Rigveda SuktasThe Rigveda is the oldest of the four...