Mahalakshmi Stuti In English
Mahalakshmi Stuti is a powerful Sanskrit hymn dedicated to Goddess Mahalakshmi, the Hindu deity of wealth, prosperity, and fortune. This sacred chant is recited by devotees to invoke the divine blessings of Goddess Lakshmi and to attain financial stability, spiritual well-being, and overall happiness.
Origins and Significance
Mahalakshmi Stuti finds its origins in ancient Hindu scriptures, including the Puranas and other religious texts. It is a devotional composition praising the goddess’s divine attributes and her role in bestowing wealth and abundance upon her devotees. Mahalakshmi is regarded as the consort of Lord Vishnu and is believed to reside in homes where purity, devotion, and righteousness prevail.
This stuti (hymn) is often recited during festivals such as Diwali, Sharad Purnima, and Varalakshmi Vratam. It is also an integral part of daily prayers for those seeking prosperity and financial success.
Benefits of Reciting Mahalakshmi Stuti
Regular recitation of the Mahalakshmi Stuti is believed to bring several spiritual and material benefits:
- Financial Prosperity: It helps in attracting wealth, success in business, and financial stability.
- Removal of Obstacles: The stuti removes hindrances in personal and professional life.
- Spiritual Growth: It enhances devotion and inner peace, leading to spiritual upliftment.
- Protection from Negativity: The divine energy of Mahalakshmi shields devotees from evil influences and misfortune.
Best Time and Way to Recite Mahalakshmi Stuti
- The ideal time to recite Mahalakshmi Stuti is during the Brahma Muhurta (early morning before sunrise) or in the evening.
- It is best to recite it on Fridays, which are considered auspicious for Goddess Lakshmi.
- Devotees should light a lamp, offer flowers, and chant with devotion for maximum benefits.
- Observing cleanliness and maintaining a positive mind while reciting enhances its effectiveness.
Mahalakshmi Stuti In English
ādilakṣmi namastē:’stu parabrahmasvarūpiṇi |
yaśō dēhi dhanaṁ dēhi sarvakāmāṁśca dēhi mē || 1 ||
santānalakṣmi namastē:’stu putrapautrapradāyini |
putrān dēhi dhanaṁ dēhi sarvakāmāṁśca dēhi mē || 2 ||
vidyālakṣmi namastē:’stu brahmavidyāsvarūpiṇi |
vidyāṁ dēhi kalān dēhi sarvakāmāṁśca dēhi mē || 3 ||
dhanalakṣmi namastē:’stu sarvadāridryanāśini |
dhanaṁ dēhi śriyaṁ dēhi sarvakāmāṁśca dēhi mē || 4 ||
dhānyalakṣmi namastē:’stu sarvābharaṇabhūṣitē |
dhānyaṁ dēhi dhanaṁ dēhi sarvakāmāṁśca dēhi mē || 5 ||
mēdhālakṣmi namastē:’stu kalikalmaṣanāśini |
prajñāṁ dēhi śriyaṁ dēhi sarvakāmāṁśca dēhi mē || 6 ||
gajalakṣmi namastē:’stu sarvadēvasvarūpiṇi |
aśvāṁśca gōkulaṁ dēhi sarvakāmāṁśca dēhi mē || 7 ||
vīralakṣmi namastē:’stu parāśaktisvarūpiṇi |
vīryaṁ dēhi balaṁ dēhi sarvakāmāṁśca dēhi mē || 8 ||
jayalakṣmi namastē:’stu sarvakāryajayapradē |
jayaṁ dēhi śubhaṁ dēhi sarvakāmāṁśca dēhi mē || 9 ||
bhāgyalakṣmi namastē:’stu saumāṅgalyavivardhini |
bhāgyaṁ dēhi śriyaṁ dēhi sarvakāmāṁśca dēhi mē || 10 ||
kīrtilakṣmi namastē:’stu viṣṇuvakṣaḥsthalasthitē |
kīrtiṁ dēhi śriyaṁ dēhi sarvakāmāṁśca dēhi mē || 11 ||
ārōgyalakṣmi namastē:’stu sarvarōganivāraṇi |
āyurdēhi śriyaṁ dēhi sarvakāmāṁśca dēhi mē || 12 ||
siddhalakṣmi namastē:’stu sarvasiddhipradāyini |
siddhiṁ dēhi śriyaṁ dēhi sarvakāmāṁśca dēhi mē || 13 ||
saundaryalakṣmi namastē:’stu sarvālaṅkāraśōbhitē |
rūpaṁ dēhi śriyaṁ dēhi sarvakāmāṁśca dēhi mē || 14 ||
sāmrājyalakṣmi namastē:’stu bhuktimuktipradāyini |
mōkṣaṁ dēhi śriyaṁ dēhi sarvakāmāṁśca dēhi mē || 15 ||
maṅgalē maṅgalādhārē māṅgalyē maṅgalapradē |
maṅgalārthaṁ maṅgalēśi māṅgalyaṁ dēhi mē sadā || 16 ||
sarvamaṅgalamāṅgalyē śivē sarvārthasādhikē |
śaraṇyē tryambakē dēvi nārāyaṇi namō:’stu tē || 17 ||
śubhaṁ bhavatu kalyāṇī āyurārōgyasampadām |
mama śatruvināśāya dīpalakṣmi namō:’stu tē || 18 ||
|| iti śrī mahālakṣmī stutiḥ ||