Sri Subrahmanya Kavacha Stotram
Sri Subrahmanya Kavacha Stotram is a powerful hymn dedicated to Lord Subrahmanya (Murugan, Kartikeya, Skanda), the son of Lord Shiva and Goddess Parvati. This sacred Kavacha (armor) is chanted for divine protection, courage, wisdom, and spiritual upliftment. It is believed that reciting this stotram shields devotees from negative energies, fears, diseases, and adversities.
Origin and Significance
Sri Subrahmanya Kavacha Stotram is found in sacred Hindu scriptures, primarily associated with the Skanda Purana and other texts that glorify Lord Murugan. The hymn invokes Lord Subrahmanya’s divine energy to provide security, fearlessness, and success in life.
Devotees chant this stotram to seek:
- Protection from evil forces
- Victory over obstacles (both material and spiritual)
- Mental peace and strength
- Good health and longevity
- Divine wisdom and intellect
This stotram is widely recited in Tamil Nadu, Karnataka, and Kerala, where Lord Murugan is revered as a powerful deity.
Sri Subrahmanya Kavacha Stotram In English
asya śrīsubrahmaṇyakavachastōtramahāmantrasya, brahmā ṛṣiḥ, anuṣṭupChandaḥ, śrīsubrahmaṇyō dēvatā, ōṃ nama iti bījaṃ, bhagavata iti śaktiḥ, subrahmaṇyāyēti kīlakaṃ, śrīsubrahmaṇya prasādasiddhyarthē japē viniyōgaḥ ॥
karanyāsaḥ –
ōṃ sāṃ aṅguṣṭhābhyāṃ namaḥ ।
ōṃ sīṃ tarjanībhyāṃ namaḥ ।
ōṃ sūṃ madhyamābhyāṃ namaḥ ।
ōṃ saiṃ anāmikābhyāṃ namaḥ ।
ōṃ sauṃ kaniṣṭhikābhyāṃ namaḥ ।
ōṃ saḥ karatalakarapṛṣṭhābhyāṃ namaḥ ॥
aṅganyāsaḥ –
ōṃ sāṃ hṛdayāya namaḥ ।
ōṃ sīṃ śirasē svāhā ।
ōṃ sūṃ śikhāyai vaṣaṭ ।
ōṃ saiṃ kavachāya hum ।
ōṃ sauṃ nētratrayāya vauṣaṭ ।
ōṃ saḥ astrāya phaṭ ।
bhūrbhuvassuvarōmiti digbandhaḥ ॥
dhyānam ।
sindūrāruṇamindukāntivadanaṃ kēyūrahārādibhiḥ
divyairābharaṇairvibhūṣitatanuṃ svargādisaukhyapradam ।
ambhōjābhayaśaktikukkuṭadharaṃ raktāṅgarāgōjjvalaṃ
subrahmaṇyamupāsmahē praṇamatāṃ sarvārthasiddhipradam ॥ [bhītipraṇāśōdyatam]
lamityādi pañchapūjā ।
ōṃ laṃ pṛthivyātmanē subrahmaṇyāya gandhaṃ samarpayāmi ।
ōṃ haṃ ākāśātmanē subrahmaṇyāya puṣpāṇi samarpayāmi ।
ōṃ yaṃ vāyvātmanē subrahmaṇyāya dhūpamāghrāpayāmi ।
ōṃ raṃ agnyātmanē subrahmaṇyāya dīpaṃ darśayāmi ।
ōṃ vaṃ amṛtātmanē subrahmaṇyāya svādannaṃ nivēdayāmi ।
ōṃ saṃ sarvātmanē subrahmaṇyāya sarvōpachārān samarpayāmi ।
kavacham ।
subrahmaṇyō’grataḥ pātu sēnānīḥ pātu pṛṣṭhataḥ ।
guhō māṃ dakṣiṇē pātu vahnijaḥ pātu vāmataḥ ॥ 1 ॥
śiraḥ pātu mahāsēnaḥ skandō rakṣēllalāṭakam ।
nētrē mē dvādaśākṣaścha śrōtrē rakṣatu viśvabhṛt ॥ 2 ॥
mukhaṃ mē ṣaṇmukhaḥ pātu nāsikāṃ śaṅkarātmajaḥ ।
ōṣṭhau vallīpatiḥ pātu jihvāṃ pātu ṣaḍānanaḥ ॥ 3 ॥
dēvasēnāpatirdantān chibukaṃ bahulōdbhavaḥ ।
kaṇṭhaṃ tārakajitpātu bāhū dvādaśabāhukaḥ ॥ 4 ॥
hastau śaktidharaḥ pātu vakṣaḥ pātu śarōdbhavaḥ ।
hṛdayaṃ vahnibhūḥ pātu kukṣiṃ pātvambikāsutaḥ ॥ 5 ॥
nābhiṃ śambhusutaḥ pātu kaṭiṃ pātu harātmajaḥ ।
ūrū pātu gajārūḍhō jānū mē jāhnavīsutaḥ ॥ 6 ॥
jaṅghē viśākhō mē pātu pādau mē śikhivāhanaḥ ।
sarvāṇyaṅgāni bhūtēśaḥ sarvadhātūṃścha pāvakiḥ ॥ 7 ॥
sandhyākālē niśīthinyāṃ divā prātarjalē’gniṣu ।
durgamē cha mahāraṇyē rājadvārē mahābhayē ॥ 8 ॥
tumulē raṇyamadhyē cha sarvaduṣṭamṛgādiṣu ।
chōrādisādhvasē’bhēdyē jvarādivyādhipīḍanē ॥ 9 ॥
duṣṭagrahādibhītau cha durnimittādibhīṣaṇē ।
astraśastranipātē cha pātu māṃ krauñcharandhrakṛt ॥ 10 ॥
yaḥ subrahmaṇyakavachaṃ iṣṭasiddhipradaṃ paṭhēt ।
tasya tāpatrayaṃ nāsti satyaṃ satyaṃ vadāmyaham ॥ 11 ॥
dharmārthī labhatē dharmamarthārthī chārthamāpnuyāt ।
kāmārthī labhatē kāmaṃ mōkṣārthī mōkṣamāpnuyāt ॥ 12 ॥
yatra yatra japēdbhaktyā tatra sannihitō guhaḥ ।
pūjāpratiṣṭhākālē cha japakālē paṭhēdidam ॥ 13 ॥
tēṣāmēva phalāvāptiḥ mahāpātakanāśanam ।
yaḥ paṭhēchChṛṇuyādbhaktyā nityaṃ dēvasya sannidhau ।
sarvānkāmāniha prāpya sō’ntē skandapuraṃ vrajēt ॥ 14 ॥
uttaranyāsaḥ ॥
karanyāsaḥ –
ōṃ sāṃ aṅguṣṭhābhyāṃ namaḥ ।
ōṃ sīṃ tarjanībhyāṃ namaḥ ।
ōṃ sūṃ madhyamābhyāṃ namaḥ ।
ōṃ saiṃ anāmikābhyāṃ namaḥ ।
ōṃ sauṃ kaniṣṭhikābhyāṃ namaḥ ।
ōṃ saḥ karatalakarapṛṣṭhābhyāṃ namaḥ ॥
aṅganyāsaḥ –
ōṃ sāṃ hṛdayāya namaḥ ।
ōṃ sīṃ śirasē svāhā ।
ōṃ sūṃ śikhāyai vaṣaṭ ।
ōṃ saiṃ kavachāya hum ।
ōṃ sauṃ nētratrayāya vauṣaṭ ।
ōṃ saḥ astrāya phaṭ ।
bhūrbhuvassuvarōmiti digvimōkaḥ ॥
iti śrī subrahmaṇya kavacha stōtram ।
Phala-Shruti (Benefits of Reciting the Stotram)
The final verses describe the great benefits of chanting this powerful hymn:
- Removes fear of enemies and evil spirits
- Brings success in all endeavors
- Grants good health, intelligence, and longevity
- Protects from accidents, diseases, and misfortunes
- Helps in spiritual progress and inner peace
- Bestows divine blessings of Lord Subrahmanya
Best Time and Method to Chant
- Ideal Days: Tuesdays, Fridays, and during Skanda Sashti
- Best Time: Early morning or evening, after a bath
- Chanting Count: 11, 21, or 108 times for greater benefits
- Offerings: Red flowers, sandalwood, and milk to Lord Murugan’s idol
- Posture: Sit facing the east and chant with devotion