Sri Durga Atharvasheersham in English
Sri Durga Atharvashirsha is a significant Sanskrit scripture dedicated to Goddess Durga. It is a part of the Atharvaveda and is also known as Devi Upanishad. This text glorifies the supreme power of Goddess Durga and describes her as the ultimate reality (Brahman) and the universal force that governs the cosmos. It is widely recited during Navratri, Durga Puja, and other spiritual practices dedicated to Devi Durga.
Significance of Sri Durga Atharvashirsha
1. Philosophical Importance
- It establishes Goddess Durga as the Supreme Divine Entity, beyond all dualities of existence.
- The text explains that Durga is the creator, preserver, and destroyer of the universe.
- She is described as Shakti (Cosmic Energy), which pervades everything in creation.
2. Spiritual and Devotional Value
- Reciting Sri Durga Atharvashirsha is believed to bring divine protection, fearlessness, and inner strength.
- It helps devotees attain peace, prosperity, and success in life.
- The scripture highlights the non-dual nature of Devi, stating that she is present in all beings as intelligence, strength, and consciousness.
Benefits of Reciting Sri Durga Atharvashirsha
1. Divine Protection
- Chanting this sacred text invokes the divine shield of Goddess Durga, protecting devotees from harm and dangers.
2. Removal of Obstacles and Fear
- It helps remove negativity, fear, and anxieties, bringing confidence and inner peace.
3. Spiritual Growth and Enlightenment
- The Upanishadic teachings of the text elevate the spiritual consciousness of devotees, leading to self-realization.
4. Success and Prosperity
- Worshipping Goddess Durga through this scripture attracts success, wealth, and well-being in life.
When and How to Recite Sri Durga Atharvashirsha
Best Occasions for Recitation:
- During Navratri (Nine nights of Durga worship).
- On Fridays, which are sacred to the Divine Mother.
- During Durga Puja, for invoking divine blessings.
- Before beginning any important work, for success and protection.
Recitation Procedure:
- Purify yourself by taking a bath and wearing clean clothes.
- Sit in a calm and sacred space, preferably in front of an idol or image of Goddess Durga.
- Light a ghee lamp and offer flowers, incense, and sweets to the deity.
- Chant the Sri Durga Atharvashirsha with devotion and focus.
- Meditate on Goddess Durga’s divine form and seek her blessings.
Sri Durga Atharvasheersham In English
ōṃ sarvē vai dēvā dēvīmupatasthuḥ kāsi tva-mmahādēvīti ॥ 1 ॥
sā-‘bravīdaha-mbrahmasvarūpiṇī ।
mattaḥ prakṛtipuruṣātmaka-ñjagat ।
śūnya-ñchāśūnya-ñcha ॥ 2 ॥
ahamānandānānandau ।
ahaṃ vijñānāvijñānē ।
aha-mbrahmābrahmaṇi vēditavyē ।
aha-mpañchabhūtānyapañchabhūtāni ।
ahamakhila-ñjagat ॥ 3 ॥
vēdō-‘hamavēdō-‘ham ।
vidyā-‘hamavidyā-‘ham ।
ajā-‘hamanajā-‘ham ।
adhaśchōrdhva-ñcha tiryakchāham ॥ 4 ॥
ahaṃ rudrēbhirvasubhiścharāmi ।
ahamādityairuta viśvadēvaiḥ ।
aha-mmitrāvaruṇāvubhau bibharmi ।
ahamindrāgnī ahamaśvināvubhau ॥ 5 ॥
ahaṃ sōma-ntvaṣṭāra-mpūṣaṇa-mbhaga-ndadhāmi ।
ahaṃ viṣṇumurukrama-mbrahmāṇamuta prajāpati-ndadhāmi ॥ 6 ॥
a̠ha-nda̍dhāmi̠ dravi̍ṇaṃ ha̠viṣma̍tē suprā̠vyē̠3 yaja̍mānāya sunva̠tē ।
a̠haṃ rāṣṭrī̍ sa̠ṅgama̍nī̠ vasū̍nā-ñchiki̠tuṣī̍ pratha̠mā ya̠jñiyā̍nām ।
a̠haṃ su̍vē pi̠tara̍masya mū̠rdhanmama̠ yōni̍ra̠psvanta-ssa̍mu̠drē ।
ya ēvaṃ vēda । sa dēvīṃ sampadamāpnōti ॥ 7 ॥
tē dēvā abruvan –
namō dēvyai mahādēvyai śivāyai satata-nnamaḥ ।
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatā-ssma tām ॥ 8 ॥
tāma̠gniva̍rṇā̠-ntapa̍sā jvala̠ntīṃ vai̍rōcha̠nī-ṅka̍rmapha̠lēṣu̠ juṣṭā̎m ।
du̠rgā-ndē̠vīṃ śara̍ṇa-mprapa̍dyāmahē-‘surānnāśayitryai tē namaḥ ॥ 9 ॥
(ṛ.vē.8.100.11)
dē̠vīṃ vācha̍majanayanta dē̠vāstāṃ vi̠śvarū̍pāḥ pa̠śavō̍ vadanti ।
sā nō̍ ma̠ndrēṣa̠mūrja̠-nduhā̍nā dhē̠nurvāga̠smānupa̠ suṣṭu̠taitu̍ ॥ 10 ॥
kālarātrī-mbrahmastutāṃ vaiṣṇavīṃ skandamātaram ।
sarasvatīmaditi-ndakṣaduhitara-nnamāmaḥ pāvanāṃ śivām ॥ 11 ॥
mahālakṣmyai cha vidmahē sarvaśaktyai cha dhīmahi ।
tannō dēvī prachōdayāt ॥ 12 ॥
aditirhyajaniṣṭa dakṣa yā duhitā tava ।
tā-ndēvā anvajāyanta bhadrā amṛtabandhavaḥ ॥ 13 ॥
kāmō yōniḥ kamalā vajrapāṇi-
rguhā hasā mātariśvābhramindraḥ ।
punarguhā sakalā māyayā cha
purūchyaiṣā viśvamātādividyōm ॥ 14 ॥
ēṣā-”tmaśaktiḥ ।
ēṣā viśvamōhinī ।
pāśāṅkuśadhanurbāṇadharā ।
ēṣā śrīmahāvidyā ।
ya ēvaṃ vēda sa śōka-ntarati ॥ 15 ॥
namastē astu bhagavati mātarasmānpāhi sarvataḥ ॥ 16 ॥
saiṣāṣṭau vasavaḥ ।
saiṣaikādaśa rudrāḥ ।
saiṣā dvādaśādityāḥ ।
saiṣā viśvēdēvā-ssōmapā asōmapāścha ।
saiṣā yātudhānā asurā rakṣāṃsi piśāchā yakṣā siddhāḥ ।
saiṣā sattvarajastamāṃsi ।
saiṣā brahmaviṣṇurudrarūpiṇī ।
saiṣā prajāpatīndramanavaḥ ।
saiṣā grahanakṣatrajyōtīṃṣi । kalākāṣṭhādikālarūpiṇī ।
tāmaha-mpraṇaumi nityam ।
pāpāpahāriṇī-ndēvī-mbhuktimuktipradāyinīm ।
anantāṃ vijayāṃ śuddhāṃ śaraṇyāṃ śivadāṃ śivām ॥ 17 ॥
viyadīkārasaṃyuktaṃ vītihōtrasamanvitam ।
ardhēndulasita-ndēvyā bījaṃ sarvārthasādhakam ॥ 18 ॥
ēvamēkākṣara-mbrahma yataya-śśuddhachētasaḥ ।
dhyāyanti paramānandamayā jñānāmburāśayaḥ ॥ 19 ॥
vāṅmāyā brahmasūstasmā-thṣaṣṭhaṃ vaktrasamanvitam ।
sūryō-‘vāmaśrōtrabindusaṃyuktaṣṭāttṛtīyakaḥ ।
nārāyaṇēna sammiśrō vāyuśchādharayuktataḥ ।
vichchē navārṇakō-‘rṇa-ssyānmahadānandadāyakaḥ ॥ 20 ॥
hṛtpuṇḍarīkamadhyasthā-mprātassūryasamaprabhām ।
pāśāṅkuśadharāṃ saumyāṃ varadābhayahastakām ।
trinētrāṃ raktavasanā-mbhaktakāmadughā-mbhajē ॥ 21 ॥
namāmi tvā-mmahādēvī-mmahābhayavināśinīm ।
mahādurgapraśamanī-mmahākāruṇyarūpiṇīm ॥ 22 ॥
yasyā-ssvarūpa-mbrahmādayō na jānanti tasmāduchyatē ajñēyā ।
yasyā antō na labhyatē tasmāduchyatē anantā ।
yasyā lakṣya-nnōpalakṣyatē tasmāduchyatē alakṣyā ।
yasyā janana-nnōpalabhyatē tasmāduchyatē ajā ।
ēkaiva sarvatra vartatē tasmāduchyatē ēkā ।
ēkaiva viśvarūpiṇī tasmāduchyatē naikā ।
ata ēvōchyatē ajñēyānantālakṣyājaikā naikēti ॥ 23 ॥
mantrāṇā-mmātṛkā dēvī śabdānā-ñjñānarūpiṇī ।
jñānānā-ñchinmayātītā śūnyānāṃ śūnyasākṣiṇī ।
yasyāḥ paratara-nnāsti saiṣā durgā prakīrtitā ॥ 24 ॥
tā-ndurgā-ndurgamā-ndēvī-ndurāchāravighātinīm ।
namāmi bhavabhītō-‘haṃ saṃsārārṇavatāriṇīm ॥ 25 ॥
idamatharvaśīrṣaṃ yō-‘dhītē sa pañchātharvaśīrṣajapaphalamāpnōti ।
idamatharvaśīrṣamajñātvā yō-‘rchāṃ sthāpayati ।
śatalakṣa-mprajaptvā-‘pi sō-‘rchāsiddhi-nna vindati ।
śatamaṣṭōttara-ñchāsya puraścharyāvidhi-ssmṛtaḥ ।
daśavāra-mpaṭhēdyastu sadyaḥ pāpaiḥ pramuchyatē ।
mahādurgāṇi tarati mahādēvyāḥ prasādataḥ । 26 ॥
sāyamadhīyānō divasakṛta-mpāpa-nnāśayati ।
prātaradhīyānō rātrikṛta-mpāpa-nnāśayati ।
sāya-mprātaḥ prayuñjānō apāpō bhavati ।
niśīthē turīyasandhyāyā-ñjaptvā vāksiddhirbhavati ।
nūtanāyā-mpratimāyā-ñjaptvā dēvatāsānnidhya-mbhavati ।
prāṇapratiṣṭhāyā-ñjaptvā prāṇānā-mpratiṣṭhā bhavati ।
bhaumāśvinyā-mmahādēvīsannidhau japtvā mahāmṛtyu-ntarati ।
sa mahāmṛtyu-ntarati ।
ya ēvaṃ vēda ।
ityupaniṣat ॥ 27 ॥
iti dēvyatharvaśīrṣam ।