Jagannatha Ashtakam In English
Jagannatha Ashtakam(Jagannatha Ashtakam In English) is an extremely famous stotra composed by Adi Shankaracharya, which sings the glory of Lord Jagannath. This stotra is divided into eight verses and describes the devotion, grace and divinity of Lord Jagannath. By reciting this stotra with reverence and dedication, salvation is achieved and all sins are destroyed.
Jagannatha Ashtakam Importance
This stotra is a symbol of devotion, dedication and divinity. While singing the glory of Lord Jagannath, it highlights his wonderful form, leela and grace. Reading and listening to it brings peace and spiritual strength to the mind. Especially during the Rath Yatra, its recitation is considered highly virtuous.
Jagannatha Ashtakam In English
kadāchit-kālindī taṭavipina saṅgītakaravō
mudābhīrī nārīvadana kamalāsvādamadhupaḥ ।
ramā śambhu brahmāmarapati gaṇēśārchita padō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 1 ॥
bhujē savyē vēṇuṃ śirasi śikhipiñChaṃ kaṭitaṭē
dukūlaṃ nētrāntē sahacharakaṭākṣaṃ vidadhatē ।
sadā śrīmadvṛndāvanavasatilīlāparichayō
jagannāthaḥ svāmī nayanapathagāmī bhavatu nē ॥ 2 ॥
mahāmbhōdhēstīrē kanakaruchirē nīlaśikharē
vasan prāsādāntassahaja balabhadrēṇa balinā ।
subhadrā madhyasthassakalasura sēvāvasaradō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 3 ॥
kṛpā pārāvārāssajala jalada śrēṇiruchirō
ramāvāṇī rāmasphuradamala paṅkeruhamukhaḥ ।
surēndrairārādhyaḥ śrutigaṇaśikhā gīta charitō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 4 ॥
rathārūḍhō gachChan pathi milita bhūdēvapaṭalaiḥ
stuti prādurbhāvaṃ pratipadamupākarṇya sadayaḥ ।
dayāsindhurbandhussakala jagatā sindhusutayā
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 5 ॥
parabrahmāpīḍaḥ kuvalaya-dalōtphullanayanō
nivāsī nīlādrau nihita-charaṇō’nanta-śirasi ।
rasānandō rādhā-sarasa-vapurāliṅgana-sakhō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 6 ॥
na vai yāchē rājyaṃ na cha kanaka māṇikya vibhavaṃ
na yāchē’haṃ ramyāṃ nikhilajana-kāmyāṃ varavadhūm ।
sadā kālē kālē pramatha-patinā gītacharitō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 7 ॥
hara tvaṃ saṃsāraṃ drutataramasāraṃ surapatē
hara tvaṃ pāpānāṃ vitatimaparāṃ yādavapatē ।
ahō dīnō’nāthē nihitacharaṇō niśchitamidaṃ
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 8 ॥
jagannāthāṣṭakaṃ punyaṃ yaḥ paṭhēt prayataḥ śuchiḥ ।
sarvapāpa viśuddhātmā viṣṇulōkaṃ sa gachChati ॥
iti śrīmad śaṅkarāchāryavirachitaṃ jagannāthāṣṭakaṃ sampūrṇaṃ॥