26.1 C
Gujarat
Thursday, February 6, 2025

Mahalakshmi Ashtakam

Post Date:

Mahalakshmi Ashtakam English

Mahalakshmi Ashtakam(Mahalakshmi Ashtakam English) is a famous stotra composed in praise of Goddess Lakshmi, which devotees sing for the attainment of wealth, prosperity, and happiness. This stotra is dedicated to Goddess Lakshmi, the half-sister of Lord Vishnu and the presiding deity of wealth. The Mahalakshmi Ashtaka consists of eight verses, describing the glory of Goddess Lakshmi, her grace, and the significance of her blessings. This octave is mainly composed in Sanskrit language and is mentioned in the Puranas. It is specially read and included in worship in texts such as Vishnu Purana and Padma Purana. It is considered to be of special importance to read it on Deepawali, Dhanteras, and Friday.

Mahalakshmi Ashtakam English

indra uvācha –

namastē’stu mahāmāyē śrīpīṭhē surapūjitē ।
śaṅkhachakra gadāhastē mahālakṣmi namō’stu tē ॥ 1 ॥

namastē garuḍārūḍhē kōlāsura bhayaṅkari ।
sarvapāpaharē dēvi mahālakṣmi namō’stu tē ॥ 2 ॥

sarvajñē sarvavaradē sarva duṣṭa bhayaṅkari ।
sarvaduḥkha harē dēvi mahālakṣmi namō’stu tē ॥ 3 ॥

siddhi buddhi pradē dēvi bhukti mukti pradāyini ।
mantra mūrtē sadā dēvi mahālakṣmi namō’stu tē ॥ 4 ॥

ādyanta rahitē dēvi ādiśakti mahēśvari ।
yōgajñē yōga sambhūtē mahālakṣmi namō’stu tē ॥ 5 ॥

sthūla sūkṣma mahāraudrē mahāśakti mahōdarē ।
mahā pāpa harē dēvi mahālakṣmi namō’stu tē ॥ 6 ॥

padmāsana sthitē dēvi parabrahma svarūpiṇi ।
paramēśi jaganmātaḥ mahālakṣmi namō’stu tē ॥ 7 ॥

śvētāmbaradharē dēvi nānālaṅkāra bhūṣitē ।
jagasthitē jaganmātaḥ mahālakṣmi namō’stu tē ॥ 8 ॥

mahālakṣmaṣṭakaṃ stōtraṃ yaḥ paṭhēd bhaktimān naraḥ ।
sarva siddhi mavāpnōti rājyaṃ prāpnōti sarvadā ॥

ēkakālē paṭhēnnityaṃ mahāpāpa vināśanam ।
dvikālṃ yaḥ paṭhēnnityaṃ dhana dhānya samanvitaḥ ॥

trikālaṃ yaḥ paṭhēnnityaṃ mahāśatru vināśanam ।
mahālakṣmī rbhavēn-nityaṃ prasannā varadā śubhā ॥

(intyakṛta śrī mahālakṣmyaṣṭaka stōtraṃ sampūrṇam)

पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Rigveda Pratisakhya

Rigveda Pratisakhya In HindiRigveda Pratishakhya(ऋग्वेद प्रातिशाख्यम्) is an ancient...

Govinda Namaavali

Govinda Namaavali In EnglishThe Govinda Namaavali is a luminous thread in...

Sri Venkateswara Vajra Kavacha Stotram

Sri Venkateswara Vajra Kavacha Stotram In EnglishThe Sri Venkateswara Vajra...

Tiruppavai

Tiruppavai In EnglishTiruppavai is a collection of 30 devotional...