18.6 C
Gujarat
Friday, February 7, 2025

Achyutashtakam

Post Date:

Achyutashtakam In English

Achyutashtakam(Achyutashtakam In English) is a famous Sanskrit hymn, composed by Sri Adi Shankaracharya in praise of Lord Vishnu. This hymn describes the glory of the Achyuta form of God. “Achyuta” means that which never perishes, which is eternal and indestructible. In this hymn, the various forms of God, His qualities, and His grace are mentioned.

Importance of Achyutastakam

Achyutastakam is of special significance to the devotees, as it expresses devotion to and devotion to Lord Vishnu. Reciting it develops peace, purity and reverence for God. There are eight verses in this stotra, hence it is called “Ashtaka”. Each verse mentions the divine names and forms of Lord Vishnu, extolling his virtues and pastimes.

Benefits of Achyutastakam

  • Provides mental peace and concentration.
  • Gives depth to faith and devotion to God.
  • Vishnu is helpful in attaining the grace of God.
  • It is considered to bring happiness, prosperity and freedom from problems in life.

Achyutashtakam In English

achyutaṃ kēśavaṃ rāmanārāyaṇaṃ
kṛṣṇadāmōdaraṃ vāsudēvaṃ harim ।
śrīdharaṃ mādhavaṃ gōpikā vallabhaṃ
jānakīnāyakaṃ rāmachandraṃ bhajē ॥ 1 ॥

achyutaṃ kēśavaṃ satyabhāmādhavaṃ
mādhavaṃ śrīdharaṃ rādhikā rādhitam ।
indirāmandiraṃ chētasā sundaraṃ
dēvakīnandanaṃ nandajaṃ sandadhē ॥ 2 ॥
(pallavi..)

viṣṇavē jiṣṇavē śaṅkanē chakriṇē
rukmiṇī rāgiṇē jānakī jānayē ।
vallavī vallabhāyārchitā yātmanē
kaṃsa vidhvaṃsinē vaṃśinē tē namaḥ ॥ 3 ॥

kṛṣṇa gōvinda hē rāma nārāyaṇa
śrīpatē vāsudēvājita śrīnidhē ।
achyutānanta hē mādhavādhōkṣaja
dvārakānāyaka draupadīrakṣaka ॥ 4 ॥

rākṣasa kṣōbhitaḥ sītayā śōbhitō
daṇḍakāraṇyabhū puṇyatākāraṇaḥ ।
lakṣmaṇōnānvitō vānaraiḥ sēvitō
agastya sampūjitō rāghavaḥ pātu mām ॥ 5 ॥
(pallavi..)

dhēnukāriṣṭakō’niṣṭakṛddvēṣiṇāṃ
kēśihā kaṃsahṛdvaṇśikāvādakaḥ ।
pūtanākōpakaḥ sūrajākhēlanō
bālagōpālakaḥ pātu māṃ sarvadā ॥ 6 ॥

vidyududyōtavatprasphuradvāsasaṃ
prāvṛḍambhōdavatprōllasadvigraham ।
vanyayā mālayā śōbhitōraḥsthalaṃ
lōhitāṅghridvayaṃ vārijākṣaṃ bhajē ॥ 7॥

kuñchitaiḥ kuntalai bhrājamānānanaṃ
ratnamauḻiṃ lasat-kuṇḍalaṃ gaṇḍayōḥ ।
hārakēyūrakaṃ kaṅkaṇa prōjjvalaṃ
kiṅkiṇī mañjulaṃ śyāmalaṃ taṃ bhajē ॥ 8 ॥
(pallavi..)

achyutasyāṣṭakaṃ yaḥ paṭhēdiṣṭadaṃ
prēmataḥ pratyahaṃ pūruṣaḥ saspṛham ।
vṛttataḥ sundaraṃ kartṛ viśvambharaḥ
tasya vaśyō hari rjāyatē satvaram ॥
achyutaṃ kēśavaṃ rāmanārāyaṇaṃ
kṛṣṇadāmōdaraṃ vāsudēvaṃ harim ।
śrīdharaṃ mādhavaṃ gōpikā vallabhaṃ
jānakīnāyakaṃ rāmachandraṃ bhajē ॥
॥ iti śrīśaṅkarāchāryavirachitamachyutāṣṭakaṃ sampūrṇam ॥

पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Rigveda Pratisakhya

Rigveda Pratisakhya In HindiRigveda Pratishakhya(ऋग्वेद प्रातिशाख्यम्) is an ancient...

Govinda Namaavali

Govinda Namaavali In EnglishThe Govinda Namaavali is a luminous thread in...

Sri Venkateswara Vajra Kavacha Stotram

Sri Venkateswara Vajra Kavacha Stotram In EnglishThe Sri Venkateswara Vajra...

Tiruppavai

Tiruppavai In EnglishTiruppavai is a collection of 30 devotional...