27.6 C
Gujarat
Tuesday, February 4, 2025

Sri Surya Shatakam

Post Date:

Sri Surya Shatakam In English

Sri Surya Shatakam is a very important book in Bhakti literature, written in praise and worship of Lord Surya. This book is believed to have been composed by Bhaskara. It describes in detail the qualities, effects, and grace of Lord Surya. ‘Surya Shatak’ has a total of 100 verses describing the glory and grace of Lord Surya.

Author and Time of Sri Surya Shatakam

The author of Sri Surya Shatakam was Mahakavi Mayur Bhatt. Mayur Bhatt’s time is considered to be around 7th-8th century. He was a famous Sanskrit poet and scholar. He wrote this book in devotion to Sun God and presented it through Surya Upasana to solve his personal problems.

Purpose of Sri Surya Shatakam

The main purpose of this book is to proclaim the glory of Lord Surya and to tell his worshipers that all kinds of diseases, sorrows and hardships can be eradicated by the mercy of Surya. It also states that Suryadev is not only the bestower of physical light, but also the source of spiritual knowledge and energy.

In Other Sri Surya Shatakam Language

Sri Surya Shatakam In English

॥ sūryaśatakam ॥
mahākaviśrīmayūrapraṇītam

॥ śrī gaṇēśāya namaḥ ॥

jambhārātībhakumbhōdbhavamiva dadhataḥ sāndrasindūrarēṇuṃ
raktāḥ siktā ivaughairudayagiritaṭīdhātudhārādravasya । var saktaiḥ
āyāntyā tulyakālaṃ kamalavanaruchēvāruṇā vō vibhūtyai
bhūyāsurbhāsayantō bhuvanamabhinavā bhānavō bhānavīyāḥ ॥ 1 ॥

bhaktiprahvāya dātuṃ mukulapuṭakuṭīkōṭarakrōḍalīnāṃ
lakṣmīmākraṣṭukāmā iva kamalavanōddhāṭanaṃ kurvatē yē ।
kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ
kalyāṇaṃ vaḥ kriyāsuḥ kisalayaruchayastē karā bhāskarasya ॥ 2 ॥

garbhēṣvambhōruhāṇāṃ śikhariṣu cha śitāgrēṣu tulyaṃ patantaḥ
prārambhē vāsarasya vyuparatisamayē chaikarūpāstathaiva ।
niṣparyāyaṃ pravṛttāstribhuvanabhavanaprāṅgaṇē pāntu yuṣmā-
nūṣmāṇaṃ santatādhvaśramajamiva bhṛśaṃ bibhratō bradhnapādāḥ ॥ 3 ॥

prabhraśyatyuttarīyatviṣi tamasi samuddīkṣya vītāvṛtīnprā-
gjantūṃstantūnyathā yānatanu vitanutē tigmarōchirmarīchīn ।
tē sāndrībhūya sadyaḥ kramaviśadadaśāśādaśālīviśālaṃ
śaśvatsampādayantō’mbaramamalamalaṃ maṅgalaṃ vō diśantu ॥ 4 ॥

nyakkurvannōṣadhīśē muṣitaruchi śuchēvauṣadhīḥ prōṣitābhā
bhāsvadgrāvōdgatēna prathamamiva kṛtābhyudgatiḥ pāvakēna ।
pakṣachChēdavraṇāsṛksruta iva dṛṣadō darśayanprātaradrē-
rātāmrastīvrabhānōranabhimatanudē stādgabhastyudgamō vaḥ ॥ 5 ॥

śīrṇaghrāṇāṅghripāṇīnvraṇibhirapaghanairghargharāvyaktaghōṣān
dīrghāghrātānaghaughai punarapi ghaṭayatyēka ullāghayan yaḥ ।
gharmāṃśōstasya vō’ntardviguṇaghanaghṛṇānighnanirvighnavṛttē-
rdattārghāḥ siddhasaṅghairvidadhatu ghṛṇayaḥ śīghramaṃhōvidhātam ॥ 6 ॥

bibhrāṇā vāmanatvaṃ prathamamatha tathaivāṃśavaḥ prāṃśavō vaḥ
krāntākāśāntarālāstadanu daśadiśaḥ pūrayantastatō’pi ।
dhvāntādāchChidya dēvadviṣa iva balitō viśvamāśvaśnuvānāḥ var dēvadruha
kṛchChrāṇyuchChrāyahēlōpahasitaharayō hāridaśvā harantu ॥ 7 ॥

udgāḍhēnāruṇimnā vidadhati bahulaṃ yē’ruṇasyāruṇatvaṃ
mūrdhōddhūtau khalīnakṣatarudhiraruchō yē rathāśvānanēṣu ।
śailānāṃ śēkharatvaṃ śritaśikhariśikhāstanvatē yē diśantu var śikharaśikhāḥ
prēṅkhantaḥ khē kharāṃśōḥ khachitadinamukhāstē mayūkhāḥ sukhaṃ vaḥ ॥ 8 ॥

dattānandāḥ prajānāṃ samuchitasamayākṛṣṭasṛṣṭaiḥ payōbhiḥ var akliṣṭasṛṣṭaiḥ
pūrvāhṇē viprakīrṇā diśi diśi viramatyahni saṃhārabhājaḥ ।
dīptāṃśōrdīrghaduḥkhaprabhavabhavabhayōdanvaduttāranāvō
gāvō vaḥ pāvanānāṃ paramaparimitāṃ prītimutpādayantu ॥ 9 ॥

bandhadhvaṃsaikahētuṃ śirasi natirasābaddhasandhyāñjalīnāṃ
lōkānāṃ yē prabōdhaṃ vidadhati vipulāmbhōjakhaṇḍāśayēva ।
yuṣmākaṃ tē svachittaprathitapṛthutaraprārthanākalpavṛkṣāḥ var prathima
kalpantāṃ nirvikalpaṃ dinakarakiraṇāḥ kētavaḥ kalmaṣasya ॥ 10 ॥

dhārā rāyō dhanāyāpadi sapadi karālambabhūtāḥ prapātē
tattvālōkaikadīpāstridaśapatipuraprasthitau vīthya ēva ।
nirvāṇōdyōgiyōgipragamanijatanudvāri vētrāyamāṇā-
strāyantāṃ tīvrabhānōrdivasamukhasukhā raśmayaḥ kalmaṣādvaḥ ॥ 11 ॥

var tīvrabhāsaḥ var kaśmalādvaḥ

prāchi prāgācharantyō’natichiramachalē chāruchūḍāmaṇitvaṃ
muñchantyō rōchanāmbhaḥ prachuramiva diśāmuchchakaiścharchanāya ।
chāṭūtkaiśchakranāmnāṃ chaturamavichalairlōchanairarchyamānā- var suchiraṃ
śchēṣṭantāṃ chintitānāmuchitamacharamāśchaṇḍarōchīruchō vaḥ ॥ 12 ॥

ēkaṃ jyōtirdṛśau dvē trijagati gaditānyabjajāsyaiśchaturbhi-
rbhūtānāṃ pañchamaṃ yānyalamṛtuṣu tathā ṣaṭsu nānāvidhāni ।
yuṣmākaṃ tāni saptatridaśamuninutānyaṣṭadigbhāñji bhānō-
ryānti prāhṇē navatvaṃ daśa dadhatu śivaṃ dīdhitīnāṃ śatāni ॥ 13 ॥ var dadatu

āvṛttibhrāntaviśvāḥ śramamiva dadhataḥ śōṣiṇaḥ svōṣmaṇēva
grīṣmē dāvāgnitaptā iva rasamasakṛdyē dharitryā dhayanti ।
tē prāvṛṣyāttapānātiśayaruja ivōdvāntatōyā himartau
mārtaṇḍasyāprachaṇḍāśchiramaśubhabhidē’bhīṣavō vō bhavantu ॥ 14 ॥

tanvānā digvadhūnāṃ samadhikamadhurālōkaramyāmavasthā-
māruḍhaprauḍhilēśōtkalitakapilimālaṅkṛtiḥ kēvalaiva ।
ujjṛmbhāmbhōjanētradyutini dinamukhē kiñchidudbhidyamānā
śmaśruśrēṇīva bhāsāṃ diśatu daśaśatī śarma gharmatviṣō vaḥ ॥ 15 ॥

maulīndōrmaiṣa mōṣīddyutimiti vṛṣabhāṅkēna yaḥ śaṅkinēva
pratyagrōdghāṭitāmbhōruhakuharaguhāsusthitēnēva dhātrā ।
kṛṣṇēna dhvāntakṛṣṇasvatanuparibhavatrasnunēva stutō’laṃ
trāṇāya stāttanīyānapi timiraripōḥ sa tviṣāmudgamō vaḥ ॥ 16 ॥

vistīrṇaṃ vyōma dīrghāḥ sapadi daśa diśō vyastavēlāmbhasō’bdhīn
kurvadbhirdṛśyanānānaganagaranagābhōgapṛthvīṃ cha pṛthvīm ।
padminyuchChvāsyatē yairuṣasi jagadapi dhvaṃsayitvā tamisrā-
musrā visraṃsayantu drutamanabhimataṃ tē sahasratviṣō vaḥ ॥ 17 ॥ var visrāvayantu

astavyastatvaśūnyō nijaruchiraniśānaśvaraḥ kartumīśō
viśvaṃ vēśmēva dīpaḥ pratihatatimiraṃ yaḥ pradēśasthitō’pi ।
dikkālāpēkṣayāsau tribhuvanamaṭatastigmabhānōrnavākhyāṃ
yātaḥ śātakratavyāṃ diśi diśatu śivaṃ sō’rchiṣāmudgamō vaḥ ॥ 18 ॥

māgānmlāniṃ mṛṇālī mṛduriti dayayēvāpraviṣṭō’hilōkaṃ
lōkālōkasya pārśvaṃ pratapati na paraṃ yastadākhyārthamēva ।
ūrdhvaṃ brahmāṇḍakhaṇḍasphuṭanabhayaparityaktadairghyō dyusīmni
svēChāvaśyāvakāśāvadhiravatu sa vastāpanō rōchirōghaḥ ॥ 19 ॥

aśyāmaḥ kāla ēkō na bhavati bhuvanāntō’pi vītē’ndhakārē var vītāndhakāraḥ
sadyaḥ prālēyapādō na vilayamachalaśchandramā apyupaiti ।
bandhaḥ siddhāñjalīnāṃ na hi kumudavanasyāpi yatrōjjihānē
tatprātaḥ prēkṣaṇīyaṃ diśatu dinapatērdhāma kāmādhikaṃ vaḥ ॥ 20 ॥

yatkāntiṃ paṅkajānāṃ na harati kurutē pratyutādhikyaramyāṃ var pratyutātīva ramyāṃ
nō dhattē tārakābhāṃ tirayati nitarāmāśu yannityamēva । var nādhattē
kartuṃ nālaṃ nimēṣaṃ divasamapi paraṃ yattadēkaṃ trilōkyā-
śchakṣuḥ sāmānyachakṣurvisadṛśamaghabhidbhāsvatastānmahō vaḥ ॥ 21 ॥

kṣmāṃ kṣēpīyaḥ kṣapāmbhaḥśiśiratarajalasparśatarṣādṛtēva
drāgāśā nētumāśādviradakarasaraḥpuṣkarāṇīva bōdham ।
prātaḥ prōllaṅghya viṣṇōḥ padamapi ghṛṇayēvātivēgāddavīya-
syuddāma dyōtamānā dahatu dinapatērdurnimittaṃ dyutirvaḥ ॥ 22 ॥

nō kalpāpāyavāyōradayarayadalatkṣmādharasyāpi gamyā var śamyā
gāḍhōdgīrṇōjjvalaśrīrahani na rahitā nō tamaḥkajjalēna ।
prāptōtpattiḥ pataṅgānna punarupagatā mōṣamuṣṇatviṣō vō
vartiḥ saivānyarūpā sukhayatu nikhiladvīpadīpasya dīptiḥ ॥ 23 ॥

niḥśēṣāśāvapūrapravaṇaguruguṇaślāghanīyasvarūpā
paryāptaṃ nōdayādau dinagamasamayōpaplavē’pyunnataiva ।
atyantaṃ yānabhijñā kṣaṇamapi tamasā sākamēkatra vastuṃ
bradhnasyēddhā ruchirvō ruchiriva ruchitasyāptayē vastunōstu ॥ 24 ॥ var chirurasya, ruchirasya

vibhrāṇaḥ śaktimāśu praśamitabalavattārakaurjityagurvīṃ
kurvāṇō līlayādhaḥ śikhinamapi lasachchandrakāntāvabhāsam ।
ādadhyādandhakārē ratimatiśayinīmāvahanvīkṣaṇānāṃ var ādēyādīkṣaṇānāṃ
bālō lakṣmīmapārāmapara iva guhō’harpatērātapō vaḥ ॥ 25 ॥

jyōtsnāṃśākarṣapāṇḍudyuti timiramaṣīśēṣakalmāṣamīṣa-
jjṛmbhōdbhūtēna piṅgaṃ sarasijarajasā sandhyayā śōṇaśōchiḥ ।
prātaḥprārambhakālē sakalamapi jagachchitramunmīlayantī
kāntistīkṣṇatviṣō’kṣṇāṃ mudamupanayatāttūlikēvātulāṃ vaḥ ॥ 26 ॥

āyāntī kiṃ sumērōḥ saraṇiraruṇitā pādmarāgaiḥ parāgai-
rāhōsvitsvasya māhārajanavirachitā vaijayantī rathasya ।
māñjiṣṭhī praṣṭhavāhāvalividhutaśiraśchāmarālī nu lōkai- var chāmarālīva
rāśaṅkyālōkitaivaṃ savituraghanudē stātprabhātaprabhā vaḥ ॥ 27 ॥

dhvāntadhvaṃsaṃ vidhattē na tapati ruchimannātirūpaṃ vyanakti
nyaktvaṃ nītvāpi naktaṃ na vitaratitarāṃ tāvadahnastviṣaṃ yaḥ । var nyaktāmahni
sa prātarmā viraṃsīdasakalapaṭimā pūrayanyuṣmadāśā-
māśākāśāvakāśāvataraṇataruṇaprakramō’rkaprakāśaḥ ॥ 28 ॥

tīvraṃ nirvāṇahēturyadapi cha vipulaṃ yatprakarṣēṇa chāṇu
pratyakṣaṃ yatparōkṣaṃ yadiha yadaparaṃ naśvaraṃ śāśvataṃ cha ।
yatsarvasya prasiddhaṃ jagati katipayē yōginō yadvidanti
jyōtistaddviprakāraṃ savituravatu vō bāhyamābhyantaraṃ cha ॥ 29 ॥

ratnānāṃ maṇḍanāya prabhavati niyatōddēśalabdhāvakāśaṃ
vahnērdārvādi dagdhuṃ nijajaḍimatayā kartumānandamindōḥ ।
yachcha trailōkyabhūṣāvidhiraghadahanaṃ hlādi vṛṣṭyāśu tadvō var yattu
bāhulyōtpādyakāryādhikataramavatādēkamēvārkatējaḥ ॥ 30 ॥

mīlachchakṣurvijihmaśruti jaḍarasanaṃ nighnitaghrāṇavṛtti
svavyāpārākṣamatvakparimuṣitamanaḥ śvāsamātrāvaśēṣam ।
visrastāṅgaṃ patitvā svapadapaharatādaśriyaṃ vō’rkajanmā var apriyaṃ
kālavyālāvalīḍhaṃ jagadagada ivōtthāpayanprākpratāpaḥ ॥ 31 ॥

niḥśēṣaṃ naiśamambhaḥ prasabhamapanudannaśrulēśānukāri
stōkastōkāpanītāruṇaruchirachirādastadōṣānuṣaṅgaḥ ।
dātā dṛṣṭiṃ prasannāṃ tribhuvananayanasyāśu yuṣmadviruddhaṃ
vadhyādbradhnasya siddhāñjanavidhiraparaḥ prāktanō’rchiḥprachāraḥ ॥ 32 ॥

bhūtvā jambhasya bhēttuḥ kakubhi paribhavārambhabhūḥ śubhrabhānō- var sthitvā
rbibhrāṇā babhrubhāvaṃ prasabhamabhinavāmbhōjajṛmbhāpragalbhā ।
bhūṣā bhūyiṣṭhaśōbhā tribhuvanabhavanasyāsya vaibhākarī prāg-
vibhrāntā bhrājamānā vibhavatu vibhavōdbhūtayē sā vibhā vaḥ ॥ 33 ॥ var nirbhānti, vibhrānti

saṃsaktaṃ siktamūlādabhinavabhuvanōdyānakautūhalinyā
yāminyā kanyayēvāmṛtakarakalaśāvarjitēnāmṛtēna ।
arkālōkaḥ kriyādvō mudamudayaśiraśchakravālālavālā-
dudyanbālapravālapratimaruchirahaḥpādapaprākprarōhaḥ ॥ 34 ॥

bhinnaṃ bhāsāruṇasya kvachidabhinavayā vidrumāṇāṃ tviṣēva
tvaṅnnakṣatraratnadyutinikarakarālāntarālaṃ kvachichcha ।
nāntarniḥśēṣakṛṣṇaśriyamudadhimiva dhvāntarāśiṃ pibanstā-
daurvaḥ pūrvō’pyapūrvō’gniriva bhavadaghapluṣṭayē’rkāvabhāsaḥ ॥ 35 ॥

gandharvairgadyapadyavyatikaritavachōhṛdyamātōdyavādyai-
rādyairyō nāradādyairmunibhirabhinutō vēdavēdyairvibhidya ।
var vītavēdyairvividya, vēdavidbhirvibhidya
āsādyāpadyatē yaṃ punarapi cha jagadyauvanaṃ sadya udya-
nnuddyōtō dyōtitadyaurdyatu divasakṛtō’sāvavadyāni vō’dya ॥ 36 ॥

āvānaiśchandrakāntaiśchyutatimiratayā tānavāttārakāṇā- var āvāntaiḥ
mēṇāṅkālōkalōpādupahatamahasāmōṣadhīnāṃ layēna ।
ārādutprēkṣyamāṇā kṣaṇamudayataṭāntarhitasyāhimāṃśō-
rābhā prābhātikī vō’vatu na tu nitarāṃ tāvadāvirbhavantī ॥ 37 ॥

sānau sā naudayē nāruṇitadalapunaryauvanānāṃ vanānā- var lasadyauvanānāṃ
mālīmālīḍhapūrvā parihṛtakuharōpāntanimnā tanimnā ।
bhā vō’bhāvōpaśāntiṃ diśatu dinapatērbhāsamānā samānā-
rājī rājīvarēṇōḥ samasamayamudētīva yasyā vayasyā ॥ 38 ॥

ujjṛmbhāmbhōruhāṇāṃ prabhavati payasāṃ yā śriyē nōṣṇatāyai
puṣṇātyālōkamātraṃ na tu diśati dṛśāṃ dṛśyamānā vidhātam ।
pūrvādrērēva pūrvaṃ divamanu cha punaḥ pāvanī diṅmukhānā- var tataḥ
mēnāṃsyainī vibhāsau nudatu nutipadaikāspadaṃ prāktanī vaḥ ॥ 39 ॥

vāchāṃ vāchaspatērapyachalabhiduchitāchāryakāṇāṃ prapañchai-
rvairañchānāṃ tathōchchāritachaturṛchāṃ chānanānāṃ chaturṇām । var ruchira
uchyētārchāsu vāchyachyutiśuchicharitaṃ yasya nōchchairvivichya var archāsvavāchya
prāchyaṃ varchaśchakāsachchiramupachinutāttasya chaṇḍārchiṣō vaḥ ॥ 40 ॥ var śriyaṃ

mūrdhnyadrērdhāturāgastaruṣu kisalayō vidrumaughaḥ samudrē
var – kisalayādvidrumaughātsamudrē
diṅmātaṅgōttamāṅgēṣvabhinavanihitaḥ sāndrasindūrarēṇuḥ ।
var vihitaḥ, nihitātsandrasindūrarēṇōḥ
sīmni vyōmnaścha hēmnaḥ suraśikharibhuvō jāyatē yaḥ prakāśaḥ
śōṇimnāsau kharāṃśōruṣasi diśatu vaḥ śarma śōbhaikadēśaḥ ॥ 41 ॥

astādrīśōttamāṅgē śritaśaśini tamaḥkālakūṭē nipītē
yāti vyaktiṃ purastādaruṇakisalayē pratyuṣaḥpārijātē ।
udyantyāraktapītāmbaraviśadatarōdvīkṣitā tīkṣṇabhānō-
var ruchiratarōdvīkṣitā var tīvrabhāsaḥ
rlakṣmīrlakṣmīrivāstu sphuṭakamalapuṭāpāśrayā śrēyasē vaḥ ॥ 42 ॥ var puṭōpāśraya

nōdanvāñjanmabhūmirna tadudarabhuvō bāndhavāḥ kaustubhādyā
yasyāḥ padmaṃ na pāṇau na cha narakaripūraḥsthalī vāsavēśma ।
tējōrūpāparaiva triṣu bhuvanatalēṣvādadhānā vyavasthāṃ var tribhuvanabhavanē
sā śrīḥ śrēyāṃsi diśyādaśiśiramahasō maṇḍalāgrōdgatā vaḥ ॥ 43 ॥

॥ iti dyutivarṇanam ॥ var tējōvarṇanam

॥ atha aśvavarṇanam ॥

rakṣantvakṣuṇṇahēmōpalapaṭalamalaṃ lāghavādutpatantaḥ
pātaṅgāḥ paṅgvavajñājitapavanajavā vājinastē jaganti ।
yēṣāṃ vītānyachihnōnnayamapi vahatāṃ mārgamākhyāti mērā-
vudyannuddāmadīptirdyumaṇimaṇiśilāvēdikājātavēdāḥ ॥ 44 ॥

pluṣṭāḥ pṛṣṭhēṃ’śupātairatinikaṭatayā dattadāhātirēkai-
rēkāhākrāntakṛtsnatridivapathapṛthuśvāsaśōṣāḥ śramēṇa ।
tīvrōdanyāstvarantāmahitavihatayē saptayaḥ saptasaptē-
rabhyāśākāśagaṅgājalasaralagalāvāṅnatāgrānanā vaḥ ॥ 45 ॥ var galavarjitāgrānanāḥ

matvānyānpārśvatō’śvān sphaṭikataṭadṛṣaddṛṣṭadēhā dravantī
vyastē’hanyastasandhyēyamiti mṛdupadā padmarāgōpalēṣu ।
sādṛśyādṛśyamūrtirmarakatakaṭakē kliṣṭasūtā sumērō-
rmūrdhanyāvṛttilabdhadhruvagatiravatu bradhnavāhāvalirvaḥ ॥ 46 ॥ var druta

hēlālōlaṃ vahantī viṣadharadamanasyāgrajēnāvakṛṣṭā
svarvāhinyāḥ sudūraṃ janitajavajayā syandanasya syadēna ।
nirvyājaṃ tāyamānē haritimani nijē sphītaphēnāhitaśrī- var sphītaphēnāsmitaśrīḥ
raśrēyāṃsyaśvapaṅktiḥ śamayatu yamunēvāparā tāpanī vaḥ ॥ 47 ॥

mārgōpāntē sumērōrnuvati kṛtanatau nākadhāmnāṃ nikāyē
vīkṣya vrīḍānatānāṃ pratikuharamukhaṃ kinnarīṇāṃ mukhāni ।
sūtē’sūyatyapīṣajjaḍagati vahatāṃ kandharārdhairvaladbhi- var kandharāgraiḥ
rvāhānāṃ vyasyatādvaḥ samamasamaharērhēṣitaṃ kalmaṣāṇi ॥ 48 ॥

dhunvantō nīradālīrnijaruchiharitāḥ pārśvayōḥ pakṣatulyā-
stālūttānaiḥ khalīnaiḥ khachitamukharuchaśchyōtatā lōhitēna ।
uḍḍīyēva vrajantō viyati gativaśādarkavāhāḥ kriyāsuḥ
kṣēmaṃ hēmādrihṛdyadrumaśikharaśiraḥśrēṇiśākhāśukā vaḥ ॥ 49 ॥

॥ ityaśvavarṇanam ॥

॥ atha aruṇavarṇanam ॥

prātaḥ śailāgraraṅgē rajanijavanikāpāyasaṃlakṣyalakṣmī-
rvikṣiptāpūrvapuṣpāñjalimuḍunikaraṃ sūtradhārāyamāṇaḥ ।
yāmēṣvaṅkēṣvivāhnaḥ kṛtaruchiṣu chaturṣvēva jātapratiṣṭhā- var yātaḥ pratiṣṭhāṃ
mavyātprastāvayanvō jagadaṭanamahānāṭikāṃ sūryasūtaḥ ॥ 50 ॥

ākrāntyā vāhyamānaṃ paśumiva hariṇā vāhakō’gryō harīṇāṃ
bhrāmyantaṃ pakṣapātājjagati samaruchiḥ sarvakarmaikasākṣī ।
śatruṃ nētraśrutīnāmavajayati vayōjyēṣṭhabhāvē samē’pi
sthāmnāṃ dhāmnāṃ nidhiryaḥ sa bhavadaghanudē nūtanaḥ stādanūruḥ ॥ 51 ॥

dattārghairdūranamrairviyati vinayatō vīkṣitaḥ siddhasārthaiḥ var siddhasādhyaiḥ
sānāthyaṃ sārathirvaḥ sa daśaśataruchēḥ sātirēkaṃ karōtu ।
āpīya prātarēva pratatahimapayaḥsyandinīrindubhāsō
yaḥ kāṣṭhādīpanō’grē jaḍita iva bhṛśaṃ sēvatē pṛṣṭhatō’rkam ॥ 52 ॥

muñchanraśmīndinādau dinagamasamayē saṃharaṃścha svatantra-
stōtraprakhyātavīryō’virataharipadākrāntibaddhābhiyōgaḥ । var vitata
kālōtkarṣāllaghutvaṃ prasabhamadhipatau yōjayanyō dvijānāṃ
sēvāprītēna pūṣṇātmasama iva kṛtastrāyatāṃ sō’ruṇō vaḥ ॥ 53 ॥ var svasama

śātaḥ śyāmālatāyāḥ paraśuriva tamō’raṇyavahnērivārchiḥ var dāhē davābhaḥ
prāchyēvāgrē grahītuṃ grahakumudavanaṃ prāgudastō’grahastaḥ ।
var prāchīvāgrē, grahakumudaruchiṃ
aikyaṃ bhindandyubhūmyōravadhiriva vidhātēva viśvaprabōdhē
vāhānāṃ vō vinētā vyapanayatu vipannāma dhāmādhipasya ॥ 54 ॥

paurastyastōyadartōḥ pavana iva patatpāvakasyēva dhūmō var patan
viśvasyēvādisargaḥ praṇava iva paraṃ pāvanō vēdarāśēḥ
sandhyānṛtyōtsavēchChōriva madanaripōrnandināndīninādaḥ
saurasyāgrē sukhaṃ vō vitaratu vinatānandanaḥ syandanasya ॥ 55 ॥ var syandanō vaḥ

paryāptaṃ taptachāmīkarakaṭakataṭē śliṣṭaśītētarāṃśā-
vāsīdatsyandanāśvānukṛtimarakatē padmarāgāyamāṇaḥ । var aśvānukṛtamarakatē
yaḥ sōtkarṣāṃ vibhūṣāṃ kuruta iva kulakṣmābhṛdīśasya mērō-
rēnāṃsyahnāya dūraṃ gamayatu sa guruḥ kādravēyadviṣō vaḥ ॥ 56 ॥

nītvāśvānsapta kakṣā iva niyamavaśaṃ vētrakalpapratōda- var kakṣyā
stūrṇaṃ dhvāntasya rāśāvitarajana ivōtsāritē dūrabhāji ।
pūrvaṃ praṣṭhō rathasya kṣitibhṛdadhipatīndarśayaṃstrāyatāṃ va-
strailōkyāsthānadānōdyatadivasapatēḥ prākpratīhārapālaḥ ॥ 57 ॥

vajriñjātaṃ vikāsīkṣaṇakamalavanaṃ bhāsi nābhāsi vahnē! var nō bhāsi
tātaṃ natvāśvapārśvānnaya yama! mahiṣaṃ rākṣasā vīkṣitāḥ stha ।
saptīnsiñcha prachētaḥ! pavana! bhaja javaṃ vittapāvēditastvaṃ
vandē śarvēti jalpanpratidiśamadhipānpātu pūṣṇō’graṇīrvaḥ ॥ 58 ॥

pāśānāśāntapālādaruṇa varuṇatō mā grahīḥ pragrahārthaṃ
tṛṣṇāṃ kṛṣṇasya chakrē jahihi nahi rathō yāti mē naikachakraḥ ।
yōktuṃ yugyaṃ kimuchchaiḥśravasamabhilaṣasyaṣṭamaṃ vṛtraśatrō- var tvāṣṭraśatrōḥ
styaktānyāpēkṣaviśvōpakṛtiriva raviḥ śāsti yaṃ sō’vatādvaḥ ॥ 59 ॥

nō mūrchChāchChinnavāñChaḥ śramavivaśavapurnaiva nāpyāsyaśōṣī
pānthaḥ pathyētarāṇi kṣapayatu bhavatāṃ bhāsvatō’grēsaraḥ saḥ ।
yaḥ saṃśritya trilōkīmaṭati paṭutaraistāpyamānō mayūkhai-
rārādārāmalēkhāmiva haritamaṇiśyāmalāmaśvapaṅktim ॥ 60 ॥ var haritatṛṇa

sīdantō’ntarnimajjajjaḍakhuramusalāḥ saikatē nākanadyāḥ
skandantaḥ kandarālīḥ kanakaśikhariṇō mēkhalāsu skhalantaḥ ।
dūraṃ dūrvāsthalōtkā marakatadṛṣadi sthāsnavō yanna yātāḥ
pūṣṇō’śvāḥ pūrayaṃstaistadavatu javanairhuṅkṛtēnāgragō vaḥ ॥ 61 ॥ var prērayan huṅkṛtairagraṇīḥ

॥ ityaruṇavarṇanam ॥ var sūtavarṇanam

॥ atha rathavarṇanam ॥

pīnōraḥprēritābhraiścharamakhurapuṭāgrasthitaiḥ prātaradrā-
vādīrghāṅgairudastō haribhirapagatāsaṅganiḥśabdachakraḥ ।
uttānānūrumūrdhāvanatihaṭhabhavadvipratīpapraṇāmaḥ
prāhṇē śrēyō vidhattāṃ savituravataranvyōmavīthīṃ rathō vaḥ ॥ 62 ॥ var prēyō

dhvāntaughadhvaṃsadīkṣāvidhipaṭu vahatā prāksahasraṃ karāṇā- var vidhiguru drāksahasraṃ
maryamṇā yō garimṇaḥ padamatulamupānīyatādhyāsanēna ।
sa śrāntānāṃ nitāntaṃ bharamiva marutāmakṣamāṇāṃ visōḍhuṃ
skandhātskandhaṃ vrajanvō vṛjinavijitayē bhāsvataḥ syandanō’stu ॥ 63 ॥

yōktrībhūtānyugasya grasitumiva purō dandaśūkāndadhānō
dvēdhāvyastāmbuvāhāvalivihitabṛhatpakṣavikṣēpaśōbhaḥ ।
sāvitraḥ syandanō’sau niratiśayarayaprīṇitānūrurēnaḥ-
kṣēpīyō vō garutmāniva haratu harīchChāvidhēyaprachāraḥ ॥ 64 ॥

ēkāhēnaiva dīrghāṃ tribhuvanapadavīṃ laṅghayan yō laghiṣṭhaḥ var kṛstnāṃ
pṛṣṭhē mērōrgarīyān dalitamaṇidṛṣattviṃṣi piṃṣañśirāṃsi ।
sarvasyaivōpariṣṭādatha cha punaradhastādivāstādrimūrndhi
bradhnasyāvyātsa ēvaṃ duradhigamaparispandanaḥ syandanō vaḥ ॥ 65 ॥

dhūrdhvastāgryagrahāṇi dhvajapaṭapavanāndōlitēndūni dūraṃ var dūrāt
rāhau grāsābhilāṣādanusarati punardattachakravyathāni ।
śrāntāśvaśvāsahēlādhutavibudhadhunīnirjharāmbhāṃsi bhadraṃ
dēyāsurvō davīyō divi divasapatēḥ syandanaprasthitāni ॥ 66 ॥

akṣē rakṣāṃ nibadhya pratisaravalayairyōjayantyō yugāgraṃ
dhūḥstambhē dagdhadhūpāḥ prahitasumanasō gōcharē kūbarasya ।
charchāśchakrē charantyō malayajapayasā siddhavadhvastrisandhyaṃ var charchāṃ
vandantē yaṃ dyumārgē sa nudatu duritānyaṃśumatsyandanō vaḥ ॥ 67 ॥

utkīrṇasvarṇarēṇudrutakhuradalitā pārśvayōḥ śaśvadaśvai- var rēṇurdruta
raśrāntabhrāntachakrakramanikhilamilannēminimnā bharēṇa ।
mērōrmūrdhanyaghaṃ vō vighaṭayatu ravērēkavīthī rathasya
svōṣmōdaktāmburiktaprakaṭitapulinōddhūsarā svardhunīva ॥ 68 ॥ var svōṣmōdastāmbu

nantuṃ nākālayānāmaniśamanuyatāṃ paddhatiḥ paṅktirēva var upayatāṃ
kṣōdō nakṣatrarāśēradayarayamilachchakrapiṣṭasya dhūliḥ ।
hēṣahlādō harīṇāṃ suraśikharidarīḥ pūrayannēminādō var nādō
yasyāvyāttīvrabhānōḥ sa divi bhuvi yathā vyaktachihnō rathō vaḥ ॥ 69 ॥

niḥspandānāṃ vimānāvalivitatadivāṃ dēvavṛndārakāṇāṃ var valitadiśā
vṛndairānandasāndrōdyamamapi vahatāṃ vindatāṃ vandituṃ nō ।
mandākinyāmamandaḥ pulinabhṛti mṛdurmandarē mandirābhē var mandarābhē
mandārairmaṇḍitāraṃ dadhadari dinakṛtsyandanaḥ stānmudē vaḥ ॥ 70 ॥

chakrī chakrārapaṅktiṃ harirapi cha harīn dhūrjaṭirdhūrdhvajāntā-
nakṣaṃ nakṣatranāthō’ruṇamapi varuṇaḥ kūbarāgraṃ kubēraḥ ।
raṃhaḥ saṅghaḥ surāṇāṃ jagadupakṛtayē nityayuktasya yasya
stauti prītiprasannō’nvahamahimaruchēḥ sō’vatātsyandanō vaḥ ॥ 71 ॥ var rucha

nētrāhīnēna mūlē vihitaparikaraḥ siddhasādhyairmarudbhiḥ
pādōpāntē stutō’laṃ baliharirabhasākarṣaṇābaddhavēgaḥ ।
bhrāmyanvyōmāmburāśāvaśiśirakiraṇasyandanaḥ santataṃ vō
diśyāllakṣmīmapārāmatulitamahimēvāparō mandarādriḥ ॥ 72 ॥ var atulyāṃ

॥ iti rathavarṇanam ॥

॥ atha maṇḍalavarṇanam ॥

yajjyāyō bījamahnāmapahatatimiraṃ chakṣuṣāmañjanaṃ ya- var jyāyō yadbījamahnāmapahṛta
ddvāraṃ yanmuktibhājāṃ yadakhilabhuvanajyōtiṣāmēkamōkaḥ ।
yadvṛṣṭyambhōnidhānaṃ dharaṇirasasudhāpānapātraṃ mahadya-
ddiśyādīśasya bhāsāṃ tadadhīkalamalaṃ maṅgalaṃ maṇḍalaṃ vaḥ ॥ 73 ॥ var dēvasya
bhānōḥ tadadhikamamalaṃ maṇḍalaṃ maṅgalaṃ

vēlāvardhiṣṇu sindhōḥ paya iva khamivārdhōdgatāgyragrahōḍu
stōkōdbhinnasvachihnaprasavamiva madhōrāsyamasyanmanāṃsi । var mahāṃsi
prātaḥ pūṣṇō’śubhāni praśamayatu śiraḥśēkharībhūtamadrēḥ
paurastyasyōdgabhastistimitatamatamaḥkhaṇḍanaṃ maṇḍalaṃ vaḥ ॥ 74 ॥

pratyuptastaptahēmōjjvalaruchirachalaḥ padmarāgēṇa yēna
jyāyaḥ kiñjalkapuñjō yadalikulaśitērambarēndīvarasya ।
kālavyālasya chihnaṃ mahitatamamahōmūrndhi ratnaṃ mahadya-
ddīptāṃśōḥ prātaravyāttadavikalajaganmaṇḍanaṃ maṇḍalaṃ vaḥ ॥ 75 ॥

kastrātā tārakāṇāṃ patati tanuravaśyāyabinduryathēndu-
rvidrāṇā dṛksmarārērurasi muraripōḥ kaustubhō nōdgabhastiḥ ।
vahnēḥ sāpahnavēva dyutirudayagatē yatra tanmaṇḍalaṃ vō
mārtaṇḍīyaṃ punītāddivi bhuvi cha tamāṃsīva mṛṣṇanmahāṃsi ॥ 76 ॥

yatprāchyāṃ prākchakāsti prabhavati cha yataḥ prāchyasāvujjihānā-
diddhaṃ madhyē yadahnō bhavati tataruchā yēna chōtpādyatē’haḥ ।
yatparyāyēṇa lōkānavati cha jagatāṃ jīvitaṃ yachcha tadvō
viśvānugrāhi viśvaṃ sṛjadapi cha ravērmaṇḍalaṃ muktayē’stu ॥ 77 ॥

śuṣyantyūḍhānukārā makaravasatayō māravīṇāṃ sthalīnāṃ
yēnōttaptāḥ sphuṭantastaḍiti tilatulāṃ yāntyagēndrā yugāntē । var chaṭiti
tachchaṇḍāṃśōrakāṇḍatribhuvanadahanāśaṅkayā dhāma kṛchChāt var kṛtsnaṃ
saṃhṛtyālōkamātraṃ pralaghu vidadhataḥ stānmudē maṇḍalaṃ vaḥ ॥ 78 ॥ var āhṛtyālōkamātraṃ pratanu

udyaddyūdyānavāpyāṃ bahulatamatamaḥpaṅkapūraṃ vidārya var bahala
prōdbhinnaṃ patrapārśvēṣvaviralamaruṇachChāyayā visphurantyā ।
kalyāṇāni kriyādvaḥ kamalamiva mahanmaṇḍalaṃ chaṇḍabhānō- var chaṇḍaraśmēḥ
ranvītaṃ tṛptihētōrasakṛdalikulākāriṇā rāhuṇā yat ॥ 79 ॥

chakṣurdakṣadviṣō yanna tu dahati puraḥ pūrayatyēva kāmaṃ var na dahati nitarāṃ punaḥ
nāstaṃ juṣṭaṃ marudbhiryadiha niyamināṃ yānapātraṃ bhavābdhau ।
yadvītaśrānti śaśvadbhramadapi jagatāṃ bhrāntimabhrānti hanti
bradhnasyākhyādviruddhakriyamatha cha hitādhāyi tanmaṇḍalaṃ vaḥ ॥ 80 ॥

॥ iti maṇḍalavarṇanam ॥

॥ atha sūryavarṇanam ।

siddhaiḥ siddhāntamiśraṃ śritavidhi vibudhaiśchāraṇaiśchāṭugarbhaṃ
gītyā gandharvamukhyairmuhurahipatibhiryātudhānairyatātma ।
sārdhaṃ sādhyairmunīndrairmuditamatamanō mōkṣibhiḥ pakṣapātā- var mōkṣubhiḥ
tprātaḥ prārabhyamāṇastutiravatu ravirviśvavandyōdayō vaḥ ॥ 81 ॥

bhāsāmāsannabhāvādadhikatarapaṭōśchakravālasya tāpā-
chChēdādachChinnagachChatturagakhurapuṭanyāsaniḥśaṅkaṭaṅkaiḥ । var nyasta
niḥsaṅgasyandanāṅgabhramaṇanikaṣaṇātpātu vastriprakāraṃ var triprakāraiḥ
taptāṃśustatparīkṣāpara iva paritaḥ paryaṭanhāṭakādrim ॥ 82 ॥

nō śuṣkaṃ nākanadyā vikasitakanakāmbhōjayā bhrājitaṃ tu var kanakāmbhōruhā
pluṣṭā naivōpabhōgyā bhavati bhṛśataraṃ nandanōdyānalakṣmīḥ ।
nō śṛṅgāṇi drutāni drutamamaragirēḥ kāladhautāni dhautā-
nīddhaṃ dhāma dyumārgē mradayati dayayā yatra sō’rkō’vatādvaḥ ॥ 83 ॥

dhvāntasyaivāntahēturna bhavati malinaikātmanaḥ pāpmanō’pi
prākpādōpāntabhājāṃ janayati na paraṃ paṅkajānāṃ prabōdham ।
kartā niḥśrēyasānāmapi na tu khalu yaḥ kēvalaṃ vāsarāṇāṃ
sō’vyādēkōdyamēchChāvihitabahubṛhadviśvakāryō’ryamā vaḥ ॥ 84 ॥

lōṭaँllōṣṭāvichēṣṭaḥ śritaśayanatalō niḥsahībhūtadēhaḥ
sandēhī prāṇitavyē sapadi daśa diśaḥ prēkṣamāṇō’ndhakārāḥ ।
niḥśvāsāyāsaniṣṭhaḥ paramaparavaśō jāyatē jīvalōkaḥ var chirataravaśō
śōkēnēvānyalōkānudayakṛti gatē yatra sō’rkō’vatādvaḥ ॥ 85 ॥ var lōkābhyudaya

krāmaँllōlō’pi lōkāँstadupakṛtikṛtāvāśritaḥ sthairyakōṭiṃ
nṝṇāṃ dṛṣṭiṃ vijihmāṃ vidadhadapi karōtyantaratyantabhadrām ।
yastāpasyāpi hēturbhavati niyamināmēkanirvāṇadāyī
bhūyātsa prāgavasthādhikatarapariṇāmōdayō’rkaḥ śriyē vaḥ ॥ 86 ॥

vyāpannarturna kālō vyabhicharati phalaṃ nauṣadhīrvṛṣṭiriṣṭā
naiṣṭaistṛpyanti dēvā na hi vahati marunnirmalābhāni bhāni ।
āśāḥ śāntā na bhindantyavadhimudadhayō bibhrati kṣmābhṛtaḥ kṣmāṃ
yasmiṃstrailōkyamēvaṃ na chalati tapati stātsa sūryaḥ śriyē vaḥ ॥ 87 ॥

kailāsē kṛttivāsā viharati virahatrāsadēhōḍhakāntaḥ
śrāntaḥ śētē mahāhāvadhijaladhi vinā Chadmanā padmanābhaḥ ।
yōgōdyōgaikatānō gamayati sakalaṃ vāsaraṃ svaṃ svayambhū-
rbhūritrailōkyāchintābhṛti bhuvanavibhau yatra bhāsvānsa vō’vyāt ॥ 88 ॥

ētadyanmaṇḍalaṃ khē tapati dinakṛtastā ṛchō’rchīṃṣi yāni
dyōtantē tāni sāmānyayamapi puruṣō maṇḍalē’ṇuryajūṃṣi ।
ēvaṃ yaṃ vēda vēdatritayamayamayaṃ vēdavēdī samagrō
vargaḥ svargāpavargaprakṛtiravikṛtiḥ sō’stu sūryaḥ śriyē vaḥ ॥ 89 ॥

nākaukaḥpratyanīkakṣatipaṭumahasāṃ vāsavāgrēsarāṇāṃ
sarvēṣāṃ sādhu pātāṃ jagadidamaditērātmajatvē samē’pi ।
yēnādityābhidhānaṃ niratiśayaguṇairātmani nyastamastu var guṇēnātmani
stutyastrailōkyavandyaistridaśamunigaṇaiḥ sōṃ’śumān śrēyasē vaḥ ॥ 90 ॥

bhūmiṃ dhāmnō’bhivṛṣṭyā jagati jalamayīṃ pāvanīṃ saṃsmṛtāva- var dhāmnō’tha
pyāgnēyīṃ dāhaśaktyā muhurapi yajamānāṃ yathāprārthitārthaiḥ । var yajamānātmikāṃ
līnāmākāśa ēvāmṛtakaraghaṭitāṃ dhvāntapakṣasya parva-
ṇvēvaṃ sūryō’ṣṭabhēdāṃ bhava iva bhavataḥ pātu bibhratsvamūrtim ॥ 91 ॥

prākkālōnnidrapadmākaraparimalanāvirbhavatpādaśōbhō
bhaktyā tyaktōrukhēdōdgati divi vinatāsūnunā nīyamānaḥ ।
saptāśvāptāparāntānyadhikamadharayanyō jaganti stutō’laṃ
dēvairdēvaḥ sa pāyādapara iva murārātirahnāṃ patirvaḥ ॥ 92 ॥

yaḥ sraṣṭā’pāṃ purastādachalavarasamabhyunnatērhēturēkō
lōkānāṃ yastrayāṇāṃ sthita upari paraṃ durvilaṅghyēna dhāmnā । var cha trayāṇāṃ
sadyaḥ siddhyai prasannadyutiśubhachaturāśāmukhaḥ stādvibhaktō var śuchi
dvēdhā vēdhā ivāviṣkṛtakamalaruchiḥ sō’rchiṣāmākarō vaḥ ॥ 93 ॥

sādridyūrvīnadīśā diśati daśa diśō darśayanprāgdṛśō yaḥ var drāk dṛśō
sādṛśyaṃ dṛśyatē nō sadaśaśatadṛśi traidaśē yasya dēśē ।
dīptāṃśurvaḥ sa diśyādaśivayugadaśādarśitadvādaśātmā
śaṃ śāstyaśvāṃścha yasyāśayavidatiśayāddandaśūkāśanādyaḥ ॥ 94 ॥

tīrthāni vyarthakāni hṛdanadasarasīnirjharāmbhōjinīnāṃ
nōdanvantō nudanti pratibhayamaśubhaśvabhrapātānubandhi ।
āpō nākāpagāyā api kaluṣamuṣō majjatāṃ naiva yatra var svargāpagāyāḥ
trātuṃ yātē’nyalōkān sa diśatu divasasyaikahēturhitaṃ vaḥ ॥ 95 ॥ var lōkaṃ

ētatpātālapaṅkaplutamiva tamasaivaikamudgāḍhamāsī-
daprajñātāpratarkyaṃ niravagati tathālakṣaṇaṃ suptamantaḥ ।
yādṛksṛṣṭēḥ purastānniśi niśi sakalaṃ jāyatē tādṛgēva
trailōkyaṃ yadviyōgādavatu ravirasau sargatulyōdayō vaḥ ॥ 96 ॥

dvīpē yō’stāchalō’sminbhavati khalu sa ēvāparatrōdayādri-
ryā yāminyujjvalēndudyutiriha divasō’nyatra tīvrātapaḥ sā ।
yadvaśyau dēśakālāviti niyamayatō nō tu yaṃ dēśakālā- var nu
vavyātsa svaprabhutvāhitabhuvanahitō hēturahnāminō vaḥ ॥ 97 ॥

vyagrairagryagrahēndugrasanaguru bharairnō samagrairudagraiḥ var gurutaraiḥ
pratyagrairīṣadugrairudayagirigatō gōgaṇairgaurayan gām ।
udgāḍhārchirvilīnāmaranagaranagagrāvagarbhāmivāhnā-
magrē śrēyō vidhattē glapayatu gahanaṃ sa grahagrāmaṇīrvaḥ ॥ 98 ॥

yōniḥ sāmnāṃ vidhātā madhuripurajitō dhūrjaṭiḥ śaṅkarō’sau
mṛtyuḥ kālō’lakāyāḥ patirapi dhanadaḥ pāvakō jātavēdāḥ ।
itthaṃ sañjñā ḍavitthādivadamṛtabhujāṃ yā yadṛchChāpravṛttā-
stāsāmēkō’bhidhēyastadanuguṇaguṇairyaḥ sa sūryō’vatādvaḥ ॥ 99 ॥ var gaṇaiḥ

dēvaḥ kiṃ bāndhavaḥ syātpriyasuhṛdathavā”chārya āhōsvidaryō var āryaḥ
rakṣā chakṣurnu dīpō gururuta janakō jīvitaṃ bījamōjaḥ ।
ēvaṃ nirṇīyatē yaḥ ka iva na jagatāṃ sarvathā sarvadā’sau var sarvadāḥ
sarvākārōpakārī diśatu daśaśatābhīṣurabhyarthitaṃ vaḥ ॥ 100 ॥

ślōkā lōkasya bhūtyai śatamiti rachitāḥ śrīmayūrēṇa bhaktyā
yuktaśchaitānpaṭhēdyaḥ sakṛdapi puruṣaḥ sarvapāpairvimuktaḥ ।
ārōgyaṃ satkavitvaṃ matimatulabalaṃ kāntimāyuḥprakarṣaṃ
vidyāmaiśvaryamarthaṃ sutamapi labhatē sō’tra sūryaprasādāt ॥ 101 ॥

iti śrīmayūrakavipraṇītaṃ sūryaśatakaṃ samāptam ।

Sri Surya Shatakam is not just a book, but a spiritual tool, which helps in improving human life. This book is not only important from a religious point of view, but also conveys a profound philosophical and scientific message. By worshiping it one can attain spiritual peace, health and salvation.

पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Rigveda Pratisakhya

Rigveda Pratisakhya In HindiRigveda Pratishakhya(ऋग्वेद प्रातिशाख्यम्) is an ancient...

Govinda Namaavali

Govinda Namaavali In EnglishThe Govinda Namaavali is a luminous thread in...

Sri Venkateswara Vajra Kavacha Stotram

Sri Venkateswara Vajra Kavacha Stotram In EnglishThe Sri Venkateswara Vajra...

Tiruppavai

Tiruppavai In EnglishTiruppavai is a collection of 30 devotional...