24 C
Gujarat
Tuesday, February 4, 2025

Durga Suktam

Post Date:

Durga Suktam in English

Durga Suktam is an important part of Vedic literature, which describes the praises of Goddess Durga and her form. This suktam is taken from the Rigveda and is also found mainly in the Yajurveda, Atharvaveda and Taittiriya Aranyaka. It is specially dedicated to Goddess Durga and is recited for protection from negative forces and spiritual advancement.

Durga Suktam Importance


The purpose of Durga Suktam is to free the devotee from harm, fear, disease and distress. This suktam gives a seeker peace of mind, physical health and spiritual energy. It is considered infallible for gaining the grace of Goddess Durga and for spiritual advancement.

Durga Suktam In English

ōm ॥ jā̠tavē̍dasē sunavāma̠ sōma̍ marātīya̠tō nida̍hāti̠ vēda̍ḥ ।
sa na̍ḥ par-ṣa̠dati̍ du̠rgāṇi̠ viśvā̍ nā̠vēva̠ sindhu̍-nduri̠tā-‘tya̠gniḥ ॥

tāma̠gniva̍rṇā̠-ntapa̍sā jvala̠ntīṃ vai̍rōcha̠nī-ṅka̍rmapha̠lēṣu̠ juṣṭā̎m ।
du̠rgā-ndē̠vīgṃ śara̍ṇama̠ha-mprapa̍dyē su̠tara̍si tarasē̠ nama̍ḥ ॥

agnē̠ tva-mpā̍rayā̠ navyō̍ a̠smān​thsva̠stibhi̠rati̍ du̠rgāṇi̠ viśvā̎ ।
pūścha̍ pṛ̠thvī ba̍hu̠lā na̍ u̠rvī bhavā̍ tō̠kāya̠ tana̍yāya̠ śaṃyōḥ ॥

viśvā̍ni nō du̠rgahā̍ jātavēda̠-ssindhu̠nna nā̠vā du̍ri̠tā-‘ti̍par-ṣi ।
agnē̍ atri̠vanmana̍sā gṛṇā̠nō̎-‘smāka̍-mbōdhyavi̠tā ta̠nūnā̎m ॥

pṛ̠ta̠nā̠ jita̠gṃ̠ saha̍mānamu̠grama̠gnigṃ hu̍vēma para̠māthsa̠dhasthā̎t ।
sa na̍ḥ par-ṣa̠dati̍ du̠rgāṇi̠ viśvā̠ kṣāma̍ddē̠vō ati̍ duri̠tā-‘tya̠gniḥ ॥

pra̠tnōṣi̍ ka̠mīḍyō̍ adhva̠rēṣu̍ sa̠nāchcha̠ hōtā̠ navya̍ścha̠ satsi̍ ।
svāñchā̎-‘gnē ta̠nuva̍-mpi̠praya̍svā̠smabhya̍-ñcha̠ saubha̍ga̠māya̍jasva ॥

gōbhi̠rjuṣṭa̍mayujō̠ niṣi̍kta̠-ntavē̎mdra viṣṇō̠ranu̠sañcha̍rēma ।
nāka̍sya pṛ̠ṣṭhama̠bhi sa̠ṃvasā̍nō̠ vaiṣṇa̍vīṃ lō̠ka i̠ha mā̍dayantām ॥

ō-ṅkā̠tyā̠ya̠nāya̍ vi̠dmahē̍ kanyaku̠māri̍ dhīmahi । tannō̍ durgiḥ prachō̠dayā̎t ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Rigveda Pratisakhya

Rigveda Pratisakhya In HindiRigveda Pratishakhya(ऋग्वेद प्रातिशाख्यम्) is an ancient...

Govinda Namaavali

Govinda Namaavali In EnglishThe Govinda Namaavali is a luminous thread in...

Sri Venkateswara Vajra Kavacha Stotram

Sri Venkateswara Vajra Kavacha Stotram In EnglishThe Sri Venkateswara Vajra...

Tiruppavai

Tiruppavai In EnglishTiruppavai is a collection of 30 devotional...