20.4 C
Gujarat
Tuesday, February 4, 2025

Navagraha Suktam

Post Date:

Navagraha Suktam In English

Navagraha Suktam is an important part of Vedic literature, which praises the Navagrahas—Sun, Moon, Mars, Mercury, Jupiter, Venus, Shani, Rahu and Ketu. This suktam is mainly used in Vedic astrology and religious traditions to balance the influence of these planets and obtain auspicious results.

Navagraha Suktam Importance

Navagrahas are considered as the main factors influencing a person’s life, karma and destiny in Vedic astrology. The horoscope is formed on the basis of these planets. Each planet represents a particular energy and influence, which affects different aspects of a person’s life.

Navagraha Suktam In English

ōṃ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇa-ñchaturbhujam।
prasannavadana-ndhyāyētsarva vighnōpaśāntayē ॥

ō-mbhūḥ ō-mbhuva̍ḥ ōg̠ṃ suva̍ḥ ō-mmaha̍ḥ ō-ñjanaḥ ō-ntapa̍ḥ ōgṃ sa̠tyaṃ ō-ntatsa̍vi̠turvarē̎ṇya̠-mbhargō̍dē̠vasya̍ dhīmahi dhiyō̠ yō na̍ḥ
prachō̠dayā̎t ॥ ōṃ āpō̠ jyōtī̠rasō̠-‘mṛta̠-mbrahma̠ bhūrbhuva̠ssuva̠rōm ॥

mamōpātta-samasta-duritakṣayadvārā śrīparamēśvara prītyarthaṃ ādityādi navagraha dēvatā prasāda siddhyarthaṃ ādityādi navagraha namaskārān kariṣyē ॥

ōṃ āsa̠tyēna̠ raja̍sā̠ varta̍mānō nivē̠śaya̍nna̠mṛta̠-mmartya̍ñcha । hi̠ra̠ṇyayē̍na savi̠tā rathē̠nā-”dē̠vō yā̍ti̠bhuva̍nā vi̠paśyan̍ ॥ a̠gni-ndū̠taṃ vṛ̍ṇīmahē̠ hōtā̍raṃ vi̠śvavē̍dasam । a̠sya ya̠jñasya̍ su̠kratum̎ ॥ yēṣā̠mīśē̍ paśu̠pati̍ḥ paśū̠nā-ñchatu̍ṣpadāmu̠ta cha̍ dvi̠padā̎m । niṣkrī̍tō̠-‘yaṃ ya̠jñiya̍-mbhā̠gamē̍tu rā̠yaspōṣā̠ yaja̍mānasya santu ॥
ōṃ adhidēvatā pratyadhidēvatā sahitāya ādi̍tyāya̠ nama̍ḥ ॥ 1 ॥

ōṃ āpyā̍yasva̠ samē̍tu tē vi̠śvata̍ssōma̠ vṛṣṇi̍yam । bhavā̠ vāja̍sya saṅga̠thē ॥ a̠psumē̠ sōmō̍ abravīda̠ntarviśvā̍ni bhēṣa̠jā । a̠gniñcha̍ vi̠śvaśa̍mbhuva̠māpa̍ścha vi̠śvabhē̍ṣajīḥ ॥ gau̠rī mi̍māya sali̠lāni̠ takṣa̠tyēka̍padī dvi̠padī̠ sā chatu̍ṣpadī । a̠ṣṭāpa̍dī̠ nava̍padī babhū̠vuṣī̍ sa̠hasrā̎kṣarā para̠mē vyō̍mann ॥
ōṃ adhidēvatā pratyadhidēvatā sahitāya sōmā̍ya̠ nama̍ḥ ॥ 2 ॥

ōṃ a̠gnirmū̠rdhā di̠vaḥ ka̠kutpati̍ḥ pṛthi̠vyā a̠yam । a̠pāgṃrētāg̍ṃsi jinvati ॥ syō̠nā pṛ̍thivi̠ bhavā̍-‘nṛkṣa̠rā ni̠vēśa̍nī । yachChā̍na̠śśarma̍ sa̠prathā̎ḥ ॥ kṣētra̍sya̠ pati̍nā va̠yagṃhi̠tē nē̍va jayāmasi । gāmaśva̍-mpōṣayi̠t..nvā sa nō̍ mṛḍātī̠dṛśē̎ ॥
ōṃ adhidēvatā pratyadhidēvatā sahitāya aṅgā̍rakāya̠ nama̍ḥ ॥ 3 ॥

ōṃ udbu̍dhyasvāgnē̠ prati̍jāgṛhyēnamiṣṭāpū̠rtē sagṃsṛ̍jēthāma̠yañcha̍ । puna̍ḥ kṛ̠ṇvagg‍stvā̍ pi̠tara̠ṃ yuvā̍nama̠nvātāg̍ṃsī̠ttvayi̠ tantu̍mē̠tam ॥ i̠daṃ viṣṇu̠rvicha̍kramē trē̠dhā nida̍dhē pa̠dam । samū̍ḍhamasyapāgṃ su̠rē ॥ viṣṇō̍ ra̠rāṭa̍masi̠ viṣṇō̎ḥ pṛ̠ṣṭhama̍si̠ viṣṇō̠śśnaptrē̎sthō̠ viṣṇō̠ssyūra̍si̠ viṣṇō̎rdhru̠vama̍si vaiṣṇa̠vama̍si̠ viṣṇa̍vē tvā ॥
ōṃ adhidēvatā pratyadhidēvatā sahitāya budhā̍ya̠ nama̍ḥ ॥ 4 ॥

ō-mbṛha̍spatē̠ ati̠yada̠ryō ar​hā̎ddyu̠madvi̠bhāti̠ kratu̍ma̠jjanē̍ṣu ।yaddī̠daya̠chchava̍sartaprajāta̠ tada̠smāsu̠ dravi̍ṇandhēhi chi̠tram ॥ indra̍marutva i̠ha pā̍hi̠ sōma̠ṃ yathā̍ śāryā̠tē api̍bassu̠tasya̍ । tava̠ praṇī̍tī̠ tava̍ śūra̠śarma̠nnāvi̍vāsanti ka̠vaya̍ssuya̠jñāḥ ॥ brahma̍jajñā̠na-mpra̍tha̠ma-mpu̠rastā̠dvisī̍ma̠tassu̠ruchō̍ vē̠na ā̍vaḥ । sabu̠dhniyā̍ upa̠mā a̍sya vi̠ṣṭhāssa̠taścha̠ yōni̠masa̍taścha̠ viva̍ḥ ॥
ōṃ adhidēvatā pratyadhidēvatā sahitāya bṛha̠spata̍yē̠ nama̍ḥ ॥ 5 ॥

ō-mprava̍śśu̠krāya̍ bhā̠navē̍ bharadhvam । ha̠vya-mma̠ti-ñchā̠gnayē̠ supū̍tam । yō daivyā̍ni̠ mānu̍ṣā ja̠nūgṃṣi̍ a̠ntarviśvā̍ni vi̠dma nā̠ jigā̍ti ॥ i̠ndrā̠ṇīmā̠su nāri̍ṣu su̠pat..nī̍ma̠hama̍śravam । na hya̍syā apa̠rañcha̠na ja̠rasā̠ mara̍tē̠ pati̍ḥ ॥ indra̍ṃ vō vi̠śvata̠spari̠ havā̍mahē̠ janē̎bhyaḥ । a̠smāka̍mastu̠ kēva̍laḥ॥
ōṃ adhidēvatā pratyadhidēvatā sahitāya śukrā̍ya̠ nama̍ḥ ॥ 6 ॥

ōṃ śannō̍ dē̠vīra̠bhiṣṭa̍ya̠ āpō̍ bhavantu pī̠tayē̎ । śaṃyōra̠bhisra̍vantu naḥ ॥ prajā̍patē̠ na tvadē̠tānya̠nyō viśvā̍ jā̠tāni̠ pari̠tā ba̍bhūva । yatkā̍māstē juhu̠mastannō̍ astu va̠yagg‍syā̍ma̠ pata̍yō rayī̠ṇām ॥ i̠maṃ ya̍maprasta̠ramāhi sīdā-‘ṅgi̍rōbhiḥ pi̠tṛbhi̍ssaṃvidā̠naḥ । ātvā̠ mantrā̎ḥ kaviśa̠stā va̍hantvē̠nā rā̍jan\, ha̠viṣā̍ mādayasva ॥
ōṃ adhidēvatā pratyadhidēvatā sahitāya śanaiścha̍rāya̠ nama̍ḥ ॥ 7 ॥

ō-ṅkayā̍ naśchi̠tra ābhu̍vadū̠tī sa̠dāvṛ̍dha̠ssakhā̎ । kayā̠ śachi̍ṣṭhayā vṛ̠tā ॥ ā-‘yaṅgauḥ pṛśni̍rakramī̠dasa̍nanmā̠tara̠-mpuna̍ḥ । pi̠tara̍ñcha pra̠yantsuva̍ḥ ॥ yattē̍ dē̠vī nir‍ṛ̍tirāba̠bandha̠ dāma̍ grī̠vāsva̍vicha̠rtyam । i̠dantē̠ tadviṣyā̠myāyu̍ṣō̠ na madhyā̠dathā̍jī̠vaḥ pi̠tuma̍ddhi̠ pramu̍ktaḥ ॥
ōṃ adhidēvatā pratyadhidēvatā sahitāya rāha̍vē̠ nama̍ḥ ॥ 8 ॥

ō-ṅkē̠tuṅkṛ̠ṇvanna̍kē̠tavē̠ pēśō̍ maryā apē̠śasē̎ । samu̠ṣadbhi̍rajāyathāḥ ॥ bra̠hmā dē̠vānā̎-mpada̠vīḥ ka̍vī̠nāmṛṣi̠rviprā̍ṇā-mmahi̠ṣō mṛ̠gāṇā̎m । śyē̠nōgṛdhrā̍ṇā̠g̠svadhi̍ti̠rvanā̍nā̠g̠ṃ sōma̍ḥ pa̠vitra̠matyē̍ti̠ rēbhan̍ ॥ sachi̍tra chi̠tra-ñchi̠tayan̎tama̠smē chitra̍kṣatra chi̠trata̍maṃ vayō̠dhām । cha̠ndraṃ ra̠yi-mpu̍ru̠vīram̎ bṛ̠hanta̠-ñchandra̍cha̠ndrābhi̍rgṛṇa̠tē yu̍vasva ॥
ōṃ adhidēvatā pratyadhidēvatā sahitēbhyaḥ kētu̍bhyō̠ nama̍ḥ ॥ 9 ॥

॥ ōṃ ādityādi navagraha dēva̍tābhyō̠ namō̠ nama̍ḥ ॥
॥ ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Rigveda Pratisakhya

Rigveda Pratisakhya In HindiRigveda Pratishakhya(ऋग्वेद प्रातिशाख्यम्) is an ancient...

Govinda Namaavali

Govinda Namaavali In EnglishThe Govinda Namaavali is a luminous thread in...

Sri Venkateswara Vajra Kavacha Stotram

Sri Venkateswara Vajra Kavacha Stotram In EnglishThe Sri Venkateswara Vajra...

Tiruppavai

Tiruppavai In EnglishTiruppavai is a collection of 30 devotional...