Saraswati Suktam In English
Saraswati Suktam is an important part of Rigveda, in which Goddess Saraswati is glorified and praised. Saraswati is considered the goddess of knowledge, speech, music and art in Indian culture and Vedic tradition. His form symbolizes knowledge and learning. This suktam is included in the first mandala of the Rigveda and is believed to have been composed by sage Atri.
Saraswati Suktam Importance
- Source of Knowledge : While reciting Saraswati Suktam one gets unique knowledge and inner wisdom. Reading and understanding it brings peace of mind and spiritual growth.
- Cultural Significance : Goddess Saraswati is considered as the presiding goddess of learning, speech and art in Indian culture and tradition. Regular recitation of Saraswati Suktam brings mellowness in speech and refinement in learning.
- Yagya and Rituals : Saraswati Suktam has been used in Yagya, Pooja and religious rituals since Vedic times. It is especially recited on the occasion of Vasant Panchami, when Goddess Saraswati is worshipped.
Saraswati Suktam Benefits
- Intellectual development : Recitation of this sukta increases memory and intellectual capacity.
- Mental peace : The mantras of Saraswati Suktam are considered ideal for meditation and yoga.
- Artistic expression : It is highly beneficial for those who work in the fields of art, music, writing and speech.
- Beneficial for students : Students are especially advised to recite this sukta, so that they can concentrate and succeed in their studies.
Saraswati Suktam In English
(ṛ.vē.6.61)
i̠yam̍dadādrabha̠samṛ̍ṇa̠chyuta̠-ndivō̎dāsaṃ vadrya̠śvāya̍ dā̠śuṣē̎ ।
yā śaśva̎mtamācha̠khaśadā̎va̠sa-mpa̠ṇi-ntā tē̎ dā̠trāṇi̍ tavi̠ṣā sa̍rasvati ॥ 1 ॥
i̠yaṃ śuṣmē̎bhirbisa̠khā i̍vāruja̠tsānu̍ girī̠ṇā-nta̍vi̠ṣēbhi̍rū̠rmibhi̍ḥ ।
pā̠rā̠va̠ta̠ghnīmava̍sē suvṛ̠ktibhi̍ssara̍svatī̠ mā vi̍vāsēma dhī̠tibhi̍ḥ ॥ 2 ॥
sara̍svati dēva̠nidō̠ ni ba̍rhaya pra̠jāṃ viśva̍sya̠ bṛsa̍yasya mā̠yina̍ḥ ।
u̠ta kṣi̠tibhyō̠-‘vanī̎ravindō vi̠ṣamē̎bhyō asravō vājinīvati ॥ 3 ॥
praṇō̎ dē̠vī sara̍svatī̠ vājē̎bhirvā̠jinī̎vatī ।
dhī̠nāma̍vi̠trya̍vatu ॥ 4 ॥
yastvā̎ dēvi sarasvatyupabrū̠tē dhanē̎ hi̠tē ।
indra̠-nna vṛ̍tra̠tūryē̎ ॥ 5 ॥
tva-ndē̎vi sarasva̠tyavā̠ vājē̎ṣu vājini ।
radā̎ pū̠ṣēva̍ na-ssa̠nim ॥ 6 ॥
u̠ta syā na̠-ssara̍svatī ghō̠rā hira̎ṇyavartaniḥ ।
vṛ̠tra̠ghnī va̍ṣṭi suṣṭu̠tim ॥ 7 ॥
yasyā̎ ana̠ntō ahru̍tastvē̠ṣaścha̍ri̠ṣṇura̎rṇa̠vaḥ ।
ama̠śchara̍ti̠ rōru̍vat ॥ 8 ॥
sā nō̠ viśvā̠ ati̠ dviṣa̠-ssvasṝ̎ra̠nyā ṛ̠tāva̍rī ।
ata̠nnahē̎va̠ sūrya̍ḥ ॥ 9 ॥
u̠ta na̍ḥ pri̠yā pri̠yāsu̍ sa̠ptasva̍sā̠ suju̍ṣṭā ।
sara̍svatī̠ stōmyā̎ bhūt ॥ 10 ॥
ā̠pa̠pruṣī̠ pārthi̍vānyu̠ru rajō̎ a̠ntari̍kṣam ।
sara̍svatī ni̠daspā̎tu ॥ 11 ॥
tri̠ṣa̠dhasthā̎ sa̠ptadhā̎tu̠ḥ pañcha̍ jā̠tā va̠rdhaya̎ntī ।
vājē̎vājē̠ havyā̎ bhūt ॥ 12 ॥
pra yā ma̍hi̠mnā ma̠hinā̎su̠ chēki̍tē dyu̠mnēbhi̍ra̠nyā a̠pasā̎ma̠pasta̍mā ।
ratha̍ iva bṛha̠tī vi̠bhvanē̎ kṛ̠tōpa̠stutyā̎ chiki̠tuṣā̠ sara̍svatī ॥ 13 ॥
sara̍svatya̠bhi nō̎ nēṣi̠ vasyō̠ māpa̍ spharī̠ḥ paya̍sā̠ mā na̠ ā dha̍k ।
ju̠ṣasva̍ na-ssa̠khyā vē̠śyā̎ cha̠ mā tva-tkṣētrā̠ṇyara̍ṇāni ganma ॥ 14 ॥
–(ṛ.vē.7.95)
pra kṣōda̍sā̠ dhāya̍sā sasra ē̠ṣā sara̍svatī dha̠ruṇa̠māya̍sī̠ pūḥ ।
pra̠bāba̍dhānā ra̠thyē̎va yāti̠ viśvā̎ a̠pō ma̍hi̠nā sindhu̍ra̠nyāḥ ॥ 15 ॥
ēkā̎chēta̠tsara̍svatī na̠dīnā̠ṃ śuchi̎rya̠tī gi̠ribhya̠ ā sa̍mu̠drāt ।
rā̠yaśchēta̎ntī̠ bhuva̍nasya̠ bhūrē̎rghṛ̠ta-mpayō̎ duduhē̠ nāhu̍ṣāya ॥ 16 ॥
sa vā̎vṛdhē̠ naryō̠ yōṣa̍ṇāsu̠ vṛṣā̠ śiśu̎rvṛṣa̠bhō ya̠jñiyā̎su ।
sa vā̠jina̎-mma̠ghava̍dbhyō dadhāti̠ vi sā̠tayē̎ ta̠nva̎-mmāmṛjīta ॥ 17 ॥
u̠ta syā na̠-ssara̍svatī juṣā̠ṇōpa̍ śravatsu̠bhagā̎ ya̠jñē a̠sminn ।
mi̠tajñu̍bhirnama̠syai̎riyā̠nā rā̠yā yu̠jā chi̠dutta̍rā̠ sakhi̍bhyaḥ ॥ 18 ॥
i̠mā juhvā̎nā yu̠ṣmadā namō̎bhi̠ḥ prati̠ stōma̎ṃ sarasvati juṣasva ।
tava̠ śarma̎npri̠yata̍mē̠ dadhā̎nā̠ upa̍ sthēyāma śara̠ṇa-nna vṛ̠kṣam ॥ 19 ॥
a̠yamu̍ tē sarasvati̠ vasi̍ṣṭhō̠ dvārā̎vṛ̠tasya̍ subhagē̠ vyā̎vaḥ ।
vardha̍ śubhrē stuva̠tē rā̎si̠ vājā̍nyū̠ya-mpā̎ta sva̠stibhi̠-ssadā̎ naḥ ॥ 20 ॥
(ṛ.vē.7.96)
bṛ̠hadu̍ gāyiṣē̠ vachō̎-‘su̠ryā̎ na̠dīnā̎m ।
sara̍svatī̠minma̍hayā suvṛ̠ktibhi̠sstōmai̎rvasiṣṭha̠ rōda̍sī ॥ 21 ॥
u̠bhē yattē̎ mahi̠nā śu̍bhrē̠ andha̍sī adhikṣi̠yanti̍ pū̠rava̍ḥ ।
sā nō̎ bōdhyavi̠trī ma̠rutsa̍khā̠ chōda̠ rādhō̎ ma̠ghōnā̎m ॥ 22 ॥
bha̠dramidbha̠drā kṛ̍ṇava̠tsara̍sva̠tyaka̍vārī chētati vā̠jinī̎vatī ।
gṛ̠ṇā̠nā ja̍madagni̠vatstu̍vā̠nā cha̍ vasiṣṭha̠vat ॥ 23 ॥
ja̠nī̠yantō̠ nvagra̍vaḥ putrī̠yanta̍-ssu̠dāna̍vaḥ ।
sara̍svantaṃ havāmahē ॥ 24 ॥
yē tē̎ sarasva ū̠rmayō̠ madhu̍mantō ghṛta̠śchuta̍ḥ ।
tēbhi̎rnō-‘vi̠tā bha̠va ॥ 25 ॥
pī̠pi̠vāṃsa̠ṃ sara̍svata̠-sstana̠ṃ yō vi̠śvada̍rśataḥ ।
bha̠kṣī̠mahi̍ pra̠jāmiṣam̎ ॥ 26 ॥
(ṛ.vē.2.41.16)
ambi̍tamē̠ nadī̎tamē̠ dēvi̍tamē̠ sara̍svati ।
a̠pra̠śa̠stā i̍va smasi̠ praśa̍stimamba naskṛdhi ॥ 27 ॥
tvē viśvā̎ sarasvati śri̠tāyū̎mṣi dē̠vyām ।
śu̠nahō̎trēṣu matsva pra̠jā-ndē̎vi didiḍḍhi naḥ ॥ 28 ॥
i̠mā brahma̍ sarasvati ju̠ṣasva̍ vājinīvati ।
yā tē̠ manma̍ gṛtsama̠dā ṛ̍tāvari pri̠yā dē̠vēṣu̠ juhva̍ti ॥ 29 ॥
(ṛ.vē.1.3.10)
pā̠va̠kā na̠-ssara̍svatī̠ vājē̎bhirvā̠jinī̎vatī ।
ya̠jñaṃ va̍ṣṭu dhi̠yāva̍suḥ ॥ 30 ॥
chō̠da̠yi̠trī sū̠nṛtā̎nā̠-ñchēta̎ntī sumatī̠nām ।
ya̠jña-nda̍dhē̠ sara̍svatī ॥ 31 ॥
ma̠hō arṇa̠-ssara̍svatī̠ pra chē̎tayati kē̠tunā̎ ।
dhiyō̠ viśvā̠ vi rā̎jati ॥ 32 ॥
(ṛ.vē.10.17.7)
sara̍svatī-ndēva̠yantō̎ havantē̠ sara̍svatīmadhva̠rē tā̠yamā̎nē ।
sara̍svatīṃ su̠kṛtō̎ ahvayanta̠ sara̍svatī dā̠śuṣē̠ vārya̎-ndāt ॥ 33 ॥
sara̍svati̠ yā sa̠ratha̎ṃ ya̠yātha̍ sva̠dhābhi̍rdēvi pi̠tṛbhi̠rmada̎ntī ।
ā̠sadyā̠sminba̠rhiṣi̍ mādayasvānamī̠vā iṣa̠ ā dhē̎hya̠smē ॥ 34 ॥
sara̍svatī̠ṃ yā-mpi̠tarō̠ hava̎ntē dakṣi̠ṇā ya̠jñama̍bhi̠nakṣa̍māṇāḥ ।
sa̠ha̠srā̠rghami̠ḻō atra̍ bhā̠gaṃ rā̠yaspōṣa̠ṃ yaja̍mānēṣu dhēhi ॥ 35 ॥
(ṛ.vē.5.43.11)
ā nō̎ di̠vō bṛ̍ha̠taḥ parva̍tā̠dā sara̍svatī yaja̠tā ga̎ntu ya̠jñam ।
hava̎-ndē̠vī ju̍juṣā̠ṇā ghṛ̠tāchī̎ śa̠gmā-nnō̠ vācha̍muśa̠tī śṛ̍ṇōtu ॥ 36 ॥
(ṛ.vē.2.32.4)
rā̠kāma̠haṃ su̠havā̎ṃ suṣṭu̠tī hu̍vē śṛ̠ṇōtu̍ na-ssu̠bhagā̠ bōdha̍tu̠ tmanā̎ ।
sīvya̠tvapa̍-ssū̠chyāchChi̍dyamānayā̠ dadā̎tu vī̠raṃ śa̠tadā̎yamu̠kthyam̎ ॥ 37 ॥
yāstē̎ rākē suma̠taya̍-ssu̠pēśa̍sō̠ yābhi̠rdadā̎si dā̠śuṣē̠ vasū̎ni ।
tābhi̎rnō a̠dya su̠manā̎ u̠pāga̍hi sahasrapō̠ṣaṃ su̍bhagē̠ rarā̎ṇā ॥ 38 ॥
sinī̎vāli̠ pṛthu̍ṣṭukē̠ yā dē̠vānā̠masi̠ svasā̎ ।
ju̠ṣasva̍ ha̠vyamāhu̍ta-mpra̠jā-ndē̎vi didiḍḍhi naḥ ॥ 39 ॥
yā su̍bā̠hu-ssva̎ṅgu̠ri-ssu̠ṣūmā̎ bahu̠sūva̍rī ।
tasyai̎ vi̠śpatnyai̎ ha̠vi-ssi̍nīvā̠lyai ju̍hōtana ॥ 40 ॥
yā gu̠ṅgūryā si̍nīvā̠lī yā rā̠kā yā sara̍svatī ।
i̠ndrā̠ṇīma̍hva ū̠tayē̎ varuṇā̠nīṃ sva̠stayē̎ ॥ 41 ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥