19.3 C
Gujarat
मंगलवार, फ़रवरी 4, 2025

मन्त्र पुष्पम्

Post Date:

Mantra Pushpam In Hindi

मन्त्र पुष्पम्(Mantra Pushpam)वैदिक साहित्य का एक महत्त्वपूर्ण भाग है, जो प्राचीन भारतीय संस्कृति और आध्यात्मिकता का प्रतिनिधित्व करता है। इसे मुख्यतः यजुर्वेद, सामवेद और अथर्ववेद से उद्धृत मंत्रों के रूप में जाना जाता है। मन्त्र पुष्पम् का पाठ हिन्दू धर्म में पूजा-अर्चना और यज्ञों के दौरान किया जाता है। यह मंत्र न केवल देवताओं की स्तुति करता है, बल्कि ब्रह्माण्डीय ऊर्जा, प्राकृतिक तत्वों और मानवीय चेतना का भी आह्वान करता है।

मन्त्र पुष्पम् का अर्थ और महत्त्व

“मन्त्र पुष्पम्” का शाब्दिक अर्थ है “मंत्रों का पुष्पगुच्छ”। यह मंत्रों का एक संग्रह है जो समर्पण, कृतज्ञता और आध्यात्मिक ज्ञान का प्रतीक है। इन मंत्रों का पाठ करने से मनुष्य अपनी आत्मा को शुद्ध करता है और उच्च चेतना की ओर अग्रसर होता है।

मन्त्र पुष्पम् का उपयोग

  1. यज्ञ और हवन: मन्त्र पुष्पम् का पाठ यज्ञों और हवन के दौरान किया जाता है। इसका उद्देश्य देवताओं को प्रसन्न करना और पर्यावरण को शुद्ध करना होता है।
  2. मंदिरों में: पूजा-अर्चना के समय इसका पाठ भगवान की स्तुति और आशीर्वाद प्राप्त करने के लिए किया जाता है।
  3. ध्यान और साधना: मन्त्र पुष्पम् के शब्द और ध्वनि एकाग्रता और ध्यान के लिए उपयुक्त माने जाते हैं।

आध्यात्मिक लाभ

  1. आत्मा की शुद्धि: मन्त्र पुष्पम् का उच्चारण मनुष्य के अंदर की नकारात्मकता को समाप्त करता है।
  2. ध्यान की गहराई: इसका पाठ मानसिक शांति और एकाग्रता बढ़ाता है।
  3. प्राकृतिक संतुलन का महत्व: यह प्रकृति और उसके तत्वों के साथ सामंजस्य बनाने की प्रेरणा देता है।

मन्त्र पुष्पम्

भ॒द्र-ङ्कर्णे॑भि-श्शृणु॒याम॑ देवाः ।
भ॒द्र-म्प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभिः॑ ।
व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ ॥
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।
स्व॑स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

यो॑-ऽपा-म्पुष्पं॒-वेँद॑ ।
पुष्प॑वा-न्प्र॒जावा᳚-न्पशु॒मा-न्भ॑वति ।
च॒न्द्रमा॒ वा अ॒पा-म्पुष्पम्᳚ ।
पुष्प॑वा-न्प्र॒जावा᳚-न्पशु॒मा-न्भ॑वति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥

अ॒ग्निर्वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
यो᳚-ऽग्नेरा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒वा अ॒ग्नेरा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥

वा॒युर्वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
यो वा॒योरा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒ वै वा॒योरा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥

अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
यो॑-ऽमुष्य॒तप॑त आ॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒ वा अ॒मुष्य॒तप॑त आ॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥

च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
यश्च॒न्द्रम॑स आ॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥

नक्षत्र॑त्राणि॒ वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
यो नक्षत्र॑त्राणामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒ वै नक्ष॑त्राणामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥

प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
यः प॒र्जन्य॑स्या॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒ वै प॒र्जन्य॑स्या॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥

सं॒​वँ॒त्स॒रो वा अ॒पामा॒यत॑न॒म् ।
आ॒यत॑नवा-न्भवति ।
य-स्सं॑​वँत्स॒रस्या॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒ वै सं॑​वँत्स॒रस्या॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य एवं-वेँद॑ ।
यो᳚-ऽफ्सु नाव॒-म्प्रति॑ष्ठितां॒-वेँद॑ ।
प्रत्ये॒व ति॑ष्ठति ॥

ॐ रा॒जा॒धि॒रा॒जाय॑ प्रसह्य सा॒हिने᳚ ।
नमो॑ व॒यं-वैँ᳚श्रव॒णाय॑ कुर्महे ।
स मे॒ कामा॒न् काम॒ कामा॑य॒ मह्यम्᳚ ।
का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु ।
कु॒बे॒राय॑ वैश्रव॒णाय॑ ।
म॒हा॒राजाय॒ नमः॑ ॥

ओ᳚-न्तद्ब्र॒ह्म ।
ओ᳚-न्तद्वा॒युः ।
ओ᳚-न्तदा॒त्मा ।
ओ᳚-न्तथ्स॒त्यम् ।
ओ᳚-न्तत्सर्वम्᳚ ।
ओ᳚-न्तत्पुरो॒र्नमः ॥

अन्तश्चरति॑ भूते॒षु गुहायां-विँ॑श्वमू॒र्तिषु ।
त्वं-यँज्ञस्त्वं-वँषट्कारस्त्व-मिन्द्रस्त्वग्ं
रुद्रस्त्वं-विँष्णुस्त्व-म्ब्रह्मत्व॑-म्प्रजा॒पतिः ।
त्व-न्त॑दाप॒ आपो॒ ज्योती॒रसो॒-ऽमृत-म्ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ।

ईशानस्सर्व॑ विद्या॒नामीश्वरस्सर्व॑भूता॒नां
ब्रह्माधि॑पति॒-र्ब्रह्म॒णो-ऽधि॑पति॒-र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ।

तद्विष्णोः᳚ पर॒म-म्प॒दग्ं सदा॑ पश्यन्ति सू॒रयः॑ ।
दि॒वीव॒ चक्षु॒रात॑तम् ।
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाग्ं सस्समि॑न्धते ।
विष्नो॒र्यत्प॑र॒म-म्प॒दम् ।

ऋतग्ं स॒त्य-म्प॑र-म्ब्र॒ह्म॒ पु॒रुष॑-ङ्कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं-विँ॑रूपा॒क्षं॒-विँ॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥

ओ-न्ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥

ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ।

Mantra Pushpam In English

bha̠dra-ṅkarṇē̍bhi-śśṛṇu̠yāma̍ dēvāḥ ।
bha̠dra-mpa̍śyēmā̠kṣabhi̠ryaja̍trāḥ ।
sthi̠rairaṅgai̎stuṣṭu̠vāgṃsa̍sta̠nūbhi̍ḥ ।
vyaśē̍ma dē̠vahi̍ta̠ṃ yadāyu̍ḥ ॥
sva̠sti na̠ indrō̍ vṛ̠ddhaśra̍vāḥ ।
sva̍sti na̍ḥ pū̠ṣā vi̠śvavē̍dāḥ ।
sva̠̠stina̠stārkṣyō̠ ari̍ṣṭanēmiḥ ।
sva̠sti nō̠ bṛha̠spati̍rdadhātu ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

yō̍-‘pā-mpuṣpa̠ṃ vēda̍ ।
puṣpa̍vā-npra̠jāvā̎-npaśu̠mā-nbha̍vati ।
cha̠ndramā̠ vā a̠pā-mpuṣpam̎ ।
puṣpa̍vā-npra̠jāvā̎-npaśu̠mā-nbha̍vati ।
ya ē̠vaṃ vēda̍ ।
yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥

a̠gnirvā a̠pāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
yō̎-‘gnērā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠vā a̠gnērā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ē̠vaṃ vēda̍ ।
yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥

vā̠yurvā a̠pāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
yō vā̠yōrā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠ vai vā̠yōrā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ē̠vaṃ vēda̍ ।
yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥

a̠sau vai tapa̍nna̠pāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
yō̍-‘muṣya̠tapa̍ta ā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠ vā a̠muṣya̠tapa̍ta ā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ē̠vaṃ vēda̍ ।
yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥

cha̠ndramā̠ vā a̠pāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
yaścha̠ndrama̍sa ā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠ vai cha̠ndrama̍sa ā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ē̠vaṃ vēda̍ ।
yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥

nakṣatra̍trāṇi̠ vā a̠pāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
yō nakṣatra̍trāṇāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠ vai nakṣa̍trāṇāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ē̠vaṃ vēda̍ ।
yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥

pa̠rjanyō̠ vā a̠pāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
yaḥ pa̠rjanya̍syā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠ vai pa̠rjanya̍syā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ē̠vaṃ vēda̍ ।
yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥

sa̠ṃva̠tsa̠rō vā a̠pāmā̠yata̍na̠m ।
ā̠yata̍navā-nbhavati ।
ya-ssa̍ṃvatsa̠rasyā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠ vai sa̍ṃvatsa̠rasyā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ēvaṃ vēda̍ ।
yō̎-‘phsu nāva̠-mprati̍ṣṭhitā̠ṃ vēda̍ ।
pratyē̠va ti̍ṣṭhati ॥

ōṃ rā̠jā̠dhi̠rā̠jāya̍ prasahya sā̠hinē̎ ।
namō̍ va̠yaṃ vai̎śrava̠ṇāya̍ kurmahē ।
sa mē̠ kāmā̠n kāma̠ kāmā̍ya̠ mahyam̎ ।
kā̠mē̠śva̠rō vai̎śrava̠ṇō da̍dātu ।
ku̠bē̠rāya̍ vaiśrava̠ṇāya̍ ।
ma̠hā̠rājāya̠ nama̍ḥ ॥

ō̎-ntadbra̠hma ।
ō̎-ntadvā̠yuḥ ।
ō̎-ntadā̠tmā ।
ō̎-ntathsa̠tyam ।
ō̎-ntatsarvam̎ ।
ō̎-ntatpurō̠rnamaḥ ॥

antaścharati̍ bhūtē̠ṣu guhāyāṃ vi̍śvamū̠rtiṣu ।
tvaṃ yajñastvaṃ vaṣaṭkārastva-mindrastvagṃ
rudrastvaṃ viṣṇustva-mbrahmatva̍-mprajā̠patiḥ ।
tva-nta̍dāpa̠ āpō̠ jyōtī̠rasō̠-‘mṛta-mbrahma̠ bhūrbhuva̠ssuva̠rōm ।

īśānassarva̍ vidyā̠nāmīśvarassarva̍bhūtā̠nāṃ
brahmādhi̍pati̠-rbrahma̠ṇō-‘dhi̍pati̠-rbrahmā̍ śi̠vō mē̍ astu sadāśi̠vōm ।

tadviṣṇō̎ḥ para̠ma-mpa̠dagṃ sadā̍ paśyanti sū̠raya̍ḥ ।
di̠vīva̠ chakṣu̠rāta̍tam ।
tadviprā̍sō vipa̠nyavō̍ jāgṛ̠vāgṃ sassami̍ndhatē ।
viṣnō̠ryatpa̍ra̠ma-mpa̠dam ।

ṛtagṃ sa̠tya-mpa̍ra-mbra̠hma̠ pu̠ruṣa̍-ṅkṛṣṇa̠piṅga̍lam ।
ū̠rdhvarē̍taṃ vi̍rūpā̠kṣa̠ṃ vi̠śvarū̍pāya̠ vai namō̠ nama̍ḥ ॥

ō-nnā̠rā̠ya̠ṇāya̍ vi̠dmahē̍ vāsudē̠vāya̍ dhīmahi ।
tannō̍ viṣṇuḥ prachō̠dayā̎t ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ।

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

कूर्म पुराण

Kurma Puran in Hindiकूर्म पुराण हिंदू धर्म के अठारह...

श्री गणेश (गणपति) सूक्तम् (ऋग्वेद)

Sri Ganesha Suktam In Hindiगणपति सूक्तम्(Sri Ganesha Suktam) ऋग्वेद...

श्रद्धा सूक्तम्

Shraddha Suktam In Hindiश्रद्धा सूक्तम्(Shraddha Suktam) एक प्राचीन वैदिक स्तोत्र...

आयुष्य सूक्तम्

Ayushya Suktam In Hindiआयुष्य सूक्तम्(Ayushya Suktam) एक प्राचीन वैदिक स्तोत्र...